________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७]
प्रत
सूत्रांक ||४६||
जाहेण द्वाति ताहे ते णिग्गंथा जमालिस्स अंतिआतो जहा पण्णत्तीए जाव सामि उपसंपज्जित्ता णं विहरंति। साऽवि य णं पियदसणा ढंकस्स कुम्भकारस्स घरे ठिया, सा आगया चेइयचंदिया ताहे पर्वदिया, तंपि पण्णवेइ, ४|सावि विप्पडिवण्णा तस्स नेहाणुरागेण, पच्छा आगया अजाणं परिकहेइ, तं च ढंक भणति, सो जाणइ-जहा|
एसा विप्पडिवना नाहचतेणं, ताधे सो भणति-अहं ण याणामि एवं विसेसयरं, एवं तीसे अन्नया कयाइ सज्झायपोरिसिं करेंतीए तेणं भायणाणि उद्यत्तंतेणं ततो हुत्तो इंगालो ठूढो, जहा तीसे संघाडी एगदेसंमि दहा, सा भणइ-इमा अज! संघाडी दहा, ताहे सो भणति-तुम्भे चेव पण्णवेह-जह उज्झमाणमडझं, केण तुझं संघाडी|| दहा ?, जतो उज्जुसुयणयमयातो पीरजिर्णिदवयणावलंबीणं जुज्जेज इज्झमाणं डझं बोतुं ण तुझंति, ततो तहत्ति
१ यदा न तिष्ठति तदा ते निर्मन्या जमालेरन्तिकात् यथा प्रज्ञप्ती यावत् स्वामिनमुपसंपय विहरन्ति । साऽपि च प्रियदर्शना ढकस्य ४ कुम्भकारस्य गृहे स्थिता, सा आगवा चैत्यमन्दिका वदा प्रवन्दिका, तामपि प्रज्ञापयति, साऽपि विप्रतिपन्ना तस्य स्नेहानुरागेण, पश्चादागता आर्याभ्यः परिकथयति, तं च दक्षं भणति, स जानाति-यथैषा विप्रतिपन्ना नाथत्वेन, तदा स भणति-अहं न जानामि एनं विशेघव्यतिकरम् , एवं तस्या अन्यदा कदाचित् स्वाध्यायपौरुषी कुर्वन्यासन भाजनान्युदर्तयता ततः सकाशात् अङ्गारः क्षिप्तः, यथा तस्याः संघाटी एकदेशे दग्धा, सा भणति-इयमार्य! संघाटी दग्धा, तदा स भणति-यूयमेव प्रज्ञापयत-अथ दयमानमदग्धं, केन युध्माकं संघाटी । दग्धा, यत जुसूत्रनवमतात् वीरजिनेन्द्रवचनावलम्बिना युज्येत दयमानं दुग्धं वक्तुं न युष्माकमिति, ततस्तथेति
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~320