________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७]
बृहवत्तिः
प्रत सूत्रांक ||४६||
उत्तराध्यकृतमेव, कृतं तु स्वास्क्रियमाणं क्रियाशसमये, क्रियोपरमे पुनरक्रियमाणमिति उक्त, च-तेणेहं कजमाणं नियमेण चतुरङ्गीया
कयं कयं तु भवणिज । किञ्चिदिह कजमाणं उबरवकिरियं व होजाहि ॥१॥ किश्च भवतो मतिः-क्रिया- ध्ययनम्
त्यसमय एवाभिमतकार्यभवनं, तत्रापि प्रथमसमयादारभ्य कार्यस कियत्यपि निष्पत्तिरेष्टव्या, अन्यथा कथ-18 ॥१५५॥ मकस्मादन्त्यसमये सा भवेद् ?, उक्तं च-आद्यतन्तुप्रवेशे च, नोतं किश्चिद्यदा पटे । अन्त्यतन्तुप्रवेशे च, नोतं
४ स्थान पटोदयः॥ १॥ तस्मादाद्यद्वितीयाऽऽदितन्तुयोगात्प्रतिक्षणम् । किञ्चित्किञ्चिदुतं तस्य, यदुतं तदुतं ननु ।
॥२॥" इह प्रयोगः-यद्यस्याः क्रियायाः आघसमये न भवति तत्तस्या अन्त्यसमयेऽपि न भाचि, यथा घटक्रिया-2 दिसमयेऽभवन्पटः, न भवति च कृतक्रियमाणयोर्भेदे क्रियादिसमये कार्यम् , अन्यथा घटान्त्यसमयेऽपि पटोत्पत्तिः स्थात् , एवं च-'यथा वृक्षो धवति, न विरुद्धं मियो द्वयम् । क्रियमाणं कृतं चेति, न विरुद्धं तथोभयम्
॥१॥ प्रयोगवन्ययेनाविनाभूतं न तत्तत एकान्तेन भिद्यते, यथा वृक्षत्वाद्धवत्वं, कृतत्वाविनाभूतं च क्रियमाद्राणत्वमिति । सकललोकप्रसिद्धत्वाच घटपटयोः तदाश्रयेणैवमुक्तं संस्तारकादावपि योज्य, तत् प्रतिपद्यख भगवन् !" 'चलमाणे चलिए' इत्यादि तीर्थकृद्धचोऽत्यन्तमवितथमिति । स चैवमुच्यमानोऽपि न प्रतिपन्नवान् , ततश्च- १५५॥
१ तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किश्चिदिह क्रियमाणमुपरतक्रियं वा भवेत् ॥ १॥
%EC%ACTICS
CRG
दीप अनुक्रम [९५]]
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~319~