________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७]
S
प्रत
सूत्रांक ||४६||
कह दीसउ ? जह घडो पडारम्भे । सिक्कादतो ण कुम्भो कह दीसउ सो तदद्धाए ॥१॥" घटगताभिलापतया
च मूढः शिवकादिकरणेऽपि घटमहं करोमीति मन्यते, तथा चाह-"पईसमयकजकोडीनिरवेक्खो घडगयाभिलात सोऽसि । पइसमयकजकालं थूलमइ घडं मिलाएसि ॥१॥" ३, नापि क्रियावफल्याऽऽपत्तितो, यतः प्रागेव प्राप्त-14
सत्ताकस्स करणे क्रियावैफल्यं स्यात्, न तु क्रियमाणकृतत्वे, तत्र हि क्रियमाणं क्रियापेक्षमिति तस्याः साफल्यमेव, अनेकान्तवादिनां च केनचिद्रूपेण प्रारू सत्त्वेऽपि रूपान्तरेण करणं न दोपाय ४, दीक्रियाकालदर्शनानुपप-18 रित्यपि न युक्तं, यतः शिवकायुत्तरोत्तरपरिणामविशेषविषय एव दीर्घ क्रियाकालोपलम्भो न तु घटक्रियाविषयः, उक्तं हि- “पईसमउप्पण्णाणं परोप्परविलक्षणाण सुबहणं । दीहो किरियाकालो जइ दीसइ किंथ कुंभस्स?
॥१॥" ५। अथ कथञ्चिनिश्चितभेदे कृतक्रियमाणे, तत्तीर्थकदुक्तमेव, निश्चयव्यवहारानुगतत्वात् तहचसः, तत्र ४च निश्चयनयाऽऽश्रयेण कृतक्रियमाणयोरभेदो, यदुक्तम्-"क्रियमाणं कृतं दग्धं, दद्यमानं स्थितं गतम् । तिष्ठच : गम्यमानं च, निष्ठितत्वात् प्रतिक्षणम् ॥१॥" व्यवहारनयमतेन तु नानात्वमप्यनयोः, तथा च क्रियमाणं
१ प्रतिसमयकार्यकोटीनिरपेक्षो घटगवामिलापोऽसि । प्रतिसमयकार्यकालं स्थूलमतिर्घटं मेलयसि (पटे गृह्णासि ) ॥११॥ २ प्रतिसमयोहै पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किमय कुम्भस्य ॥१॥
दीप अनुक्रम [९५]]
ANGAL
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~318~