________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [३], मूलं [...] / गाथा ||४६...|| नियुक्ति: [१६७]
बृहदृत्तिः
॥१५७॥
प्रत सूत्रांक ||४६||
भवति, तते णं से जमाली सामिस्स एवं आइक्खमाणस्स एयम8 णो सद्दहति, असद्दहते सामिस्स अंतियातो चतुरङ्गीया अवकमति, अवकमेत्ता बहूहि असम्भावुभावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च चुग्गाहेमाणेध्ययनम्
उप्पाएमाणे बहूई वासाई सामण्णपरियायं पाउणति, बहुहिं छहमादीहिं भावेति, भाविता अद्धमासियाए संलेदाहणाए अप्पाणं झोसेइ, झोसित्ता तीसं भत्ताई अणसणयाए छेदेति, छेदित्ता तस्स ठाणस्स अणालोइयपडिकतो
कालमासे कालं किचा लंतए कप्पे तेरससागरोवमद्वितिकेमु देवेसु देवकिब्धिसेसु देवेसु देवताए उबवणे । एवं |जहा पण्णत्तीए, जाव अंतं काहिति । एयाए दिट्टीए बहुए जीवे रया तेण बहुरयत्ति भण्णति, अहवा बहुसु समयेसु । कजसिद्धिं पडुब रया-सत्ता बहुरया इति । यथा जीवप्रदेशास्तिष्यगुप्तात् तथाऽऽह
१ भवति, ततः स जमालिः खामिन एवमाख्यायत्त एनमर्थ न अद्धत्ते, अश्रद्दधन स्वामिनोऽन्तिकात् अपक्राम्यति, अपम्प बहुमिरसद्भावोद्भावनाभिर्मिध्यात्वाभिनिवेशैवात्मानं च परं च तद्भयं च व्युवाहयन् व्युत्पादयन् पनि वर्षाणि भामण्यपर्यायं पाल-1
यति, बहुभिः षष्पाष्ठमादिभिर्भावयति, भावयित्वा अर्धमासिक्या संलेखनया आत्मानं क्षपयति, क्षपयित्वा विंशतं भक्तानि अनशनितया हाछेदयति, छित्त्वा तस्य स्थानस्य अनालोचिताप्रतिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवेषु देवकि-1
बिकेषु देवेषु देवतयोत्पन्नः । एवं यथा प्रज्ञप्ती यावदन्त करिष्यति । एतस्यां दृष्टौ बहयो जीवा रतास्तेन बहुरत इति भण्यते, अथवार ४ बहुषु समयेषु कार्यसिद्धि प्रतीत्य रताः-सक्ता बहुरता इति ।
दीप अनुक्रम [९५]]
wwwjanataram.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~323