________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०]
चतुरङ्गीया ध्ययनम्
प्रत सूत्रांक ||४६||
उत्तराध्य. तो, जाहे ताओ गाहेति आयरिया ताहे ताणि कहिति विउलति य, पुवपरिचएणं ताणि रोलिंति, तेण ताणि चेव
हण गणियाणि, गहियातो कलातो। ते अन्ने बाबीसं कुमारा गाहिजंता आयरियं पिटुंति, अवयणाणि य भणंति, वृहात्तः जति सो आइरितो पिट्टेति ताहे गंतूण माऊणं साहिति, ताहे ताओ आयरियं खिंसंति-कीस आणसि!, किं सुल॥१८॥ भाणि पुत्तजम्माणि ?, अतो ते ण सिक्खिया। इओय महुराए जियसनू राया, तस्स सुया निब्बुईनाम दारिया, सा|
रणो अलंकिया उवणीया, राया भणइ-जो ते रोयइ भत्तारो, तोताए णायं-जो सूरो वीरो विकतो सो मम भत्तारो होइ, सो पुण रजं दिजा, ताहे सा बलं वाहणं गहाय गया इंदपुरं नयरं, तस्स इंददत्तस्स रपणो बहवे पुत्ता, इंददत्तो तुट्टो चिंतेइ-णूणं अन्नहितो राइहि लट्टयरो, आगया, ततो तेण ऊसियपडायं नयरं कारियं, तत्थ एगमि
१ यदा तान् ग्राहयति आचार्यस्तदा ते कर्पयन्ति व्याकुलयन्ति च, पूर्वपरिचयेन ते लुठन्ति, तेन ते नैव गणिताः, (न) गृहीताः कलाः । तेऽन्ये द्वाविंशतिः कुमारा प्राममाणा आचार्य पिट्टयन्ति, अवचनानि च भणन्ति, यदि स आचार्यः पिट्टयति तदा गत्वा मातृभ्यः || कथयन्ति, तदा ता आचार्य खिसन्ति-कथमाहंसि ?, किं पुत्रजन्मानि सुलभानि !, अतस्ते न शिक्षिताः । इतश्च मथुरायां जितशत्रू राजा, तस्य सुता नितिनानी दारिका, सा राज्ञोऽलङ्कतोपनीता, राजा भणति-यस्तुभ्यं रोचते (स) भर्ता, ततस्तया ज्ञापितं-यः शूरो वीरो विक्रान्तः स मम भ" भवति, स पुना राज्यं दद्यात् , तदा सा बलं बाहनं (च) गृहीत्वा गता इन्द्रपुर नगरं, तस्येन्द्रदत्तस्य राज्ञो बहवः पुत्राः, इन्द्रदत्तस्तुष्टश्चिन्तयति-नूनमन्येभ्यो राजभ्यो लष्टतरः, आगता, ततस्तेनोकिकृतपताकं नगर कारितं । तत्रैकस्मि
दीप अनुक्रम [९५]]
१४८॥
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~305