________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०]
प्रत
सूत्रांक ||४६||
चिकति दारं, इंदपुरं नाम नयरं, इंददचो नाम राया, तस्त इट्टाणं वराणं देवीर्ष बावीस पुत्ता, अन्ने भणंतिएकाए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एका अमञ्चधूपा, सा परं परिणेतेण दिहिल्लिया, अन्नया कयाति रिउण्हाया समाणी अच्छद, रायवा दिठ्ठा, कस्स एसत्ति, तेहि भणियं-तुम्ह देवी एसा, ताहे सो ताए समं एक-13 रति बसितो, सा य रिउपहाया, तीसे गम्भो लग्गो, सा य अमञ्चेण भणिलिया-जया तुमे गम्भो आहतो होइ तया
मम साहेजसु, ताहे तस्स कहियं, दिवसो मुहुत्तो जं च राएण उल्लविओ सायंकारो, तेण तं पत्तए लिहियं, सो ४सारखेइ, णवण्हं मासाणं दारतो जातो, तस्स दासचेडाणि तहिवसं जायाणि, तंजहा-अग्गियतो पवहतो बहलिया|| सागरो य, तेण सहजायगाणि, तेण कलाइरियस्स उवणीतो, तेण लेहाइयातो गणियप्पहाणातो कलाओ गाहि-18
१ पक्रमिति द्वारम् , इन्द्रपुर नाम नगरम् , इन्द्रदत्तो नाम राजा, तस्बेष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्तिएकस्या एव देव्याः पुत्राः, राज्ञः प्राणसमाः, अन्यकाऽमात्यदुहिता, सा परं परिणयता दृष्टा, अन्यदा कदाचितुलाता सती तिष्ठति, राज्ञा दृष्टा, कस्यैषेति, तैर्भणितं-तब देव्येषा, तदा स तया सममेकरात्रमुषितः, सा च ऋतुनाता, तस्या गर्भो लग्नः, सा चामात्येन भणिताऽऽसीत्र | यदा तव गर्भ उत्पन्नो भवति, तदा मां कथयेः, तदा तस्मै कवित्तं, दिवसो मुहूर्तश्च यच्च राज्ञाऽऽलप्तः सत्यङ्कारः, तेन सत् पत्रके लिखितं, स गोपयति, नवसु मासेषु दारको जातः, तस्स दासचेटास्तहिवसे जाताः, तद्यथा-अग्निकः पर्वतो बाहुल: सागरश्च, तेन सहजाताः, तेन कलाचार्यायोपनीतः, तेन लेखादिका गणितप्रधानाः कला साहितः,
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~304