________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम
[५]
उत्तराध्य.
बृहद्वृत्तिः
॥ १४७॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) निर्युक्ति: [१६०]
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
'सुविए'ति एयेण कप्पडिएण सुविणते चंदो गिलितो, कप्पडियाण य कहियं, ते भ्रणंति-संपुण्णचंद मंडलसरिसं पोलियं लहेसि, लद्धा घरछाइणियाए, अण्णेणावि दिट्ठो, सो पहाऊण पुप्फफलाणि गहाय सुविणयपाढयस्स कहेइ, तेण भणियं-राया भविस्ससि । इओ य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निविष्णो अच्छ | जाव आसो अहिवासितो आगतो, तेण तं दहूणं हिसियं पयक्खिणीतो य, तओ य बिलहओ पट्टे, एवं सो *राया जातो। ताहे सो कप्पडिओ सुणेइ, जहा तेणवि दिट्ठो एरिसो सुविणतो, सो आएसफलेण किर राया जातो, सो चिंतेइ वश्चामि जत्थ गोरसो, तं पिवेत्ता सुयामि, जाव पुणोऽवि तं सुमिणं पेच्छामि, अवि पुणो सो पच्छेजा ण माणुसातो ६ ॥
१ स्वन इति, एकेन कार्पोटिकेन वप्रे चन्द्रो गिलितः, कार्यटिकेभ्यश्च कथितं, ते भणन्ति संपूर्णचन्द्रमण्डलसदृशीं पोलिकां उप्स्यसे, लब्धा गृहच्छादनिकया, अन्येनापि दृष्टः, स स्रात्वा पुष्पफलानि गृहीत्वा स्वप्नपाठकाय कथयति तेन भणितं- राजा भविष्यसि । इतश्च सप्तमे दिवसे तत्र राजा मृतोऽपुत्रः, स च निर्विण्णस्तिष्ठति यावदवोऽधिवासित आगतः तेन तं दृष्ट्वा हेषितं प्रदक्षिणीकृतच, ततश्च विलगितः पृष्ठे एवं स राजा जातः । तदा स कार्यटिकः शृणोति, यथा तेनापि दृष्ट ईदृशः स्वप्नः, स आदेशफलेन किल राजा जातः, स चिन्तयति-प्रजामि यत्र गोरसम्, तत् पीत्वा स्वपिमि यावत्पुनरपि स्वयं तं पश्यामि अपि पुनः स पश्येत् न मानुषात् ६ ॥
Education intol
For Parts Only
चतुरङ्गीया ध्ययनम्
~303~
॥ १४७॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः