________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०]
-
*% AEC
---
प्रत
-
सूत्रांक ||४६||
IN
अक्खे अट्ठ चकाणि, तेसिं पुरओ ठिया धीउल्लिया, सा अञ्छिमि विधियचा, तओ इंददत्तो राया संनद्धो निग्गओ सह पुत्तेहि, सापि कण्णा सबालंकारविभूसिया एगमि पासे अच्छइ, सो रंगो रायाणो ते य दंडभडभोइया जारिसो दोवईए, तत्थ रणो जेट्टपुत्तो सिरिमाली नाम कुमारो, सोभणिओ-पुत्त ! एसा दारिया रजं च घेतचं, अतो विधेहि पुतलियंति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे धणुं चेव गिहिउंन तरह, कहविणेण गहियं. तेण जओ
बच्चउ तओ वचउ ति मुको सरो, सो चक्के अन्भिडिऊण भग्गो, एवं कस्सति एगं अरगं बोलीणो कस्सति दोषिण, दो अन्नेसि बाहिरेण चेव णीइ, ताहे राया अद्धिर्ति पकतो-अहो! अहं एएहि धरिसितोत्ति, ततो अमचेण भणितो-कीस अधिई करेसि',राया भणइ-एएहिं अहं अप्पहाणो कतो, अमचो भणइ-अस्थि अन्नो तुम्ह पुत्तो मम घूयाए
१. अक्षेऽष्ट चक्राणि, तेषां पुरतः स्थिता शालभजिका, सा अक्ष्णि बेधच्या, तत इन्द्रदत्तो राजा सन्नदो निर्गतः सह पुत्रैः, साऽपि कन्या सर्वालङ्कारविभूषिता एकस्मिन पावे तिष्ठति, स रङ्गो राजानः ते च दण्डभटभोजिका यादृशो द्रौपद्याः, तत्र राज्ञो ज्येप्नपुत्रः श्रीमाली नाम | |कुमारः, स भणित:--पुत्र ! एपा दारिका राज्यं च प्रहितव्यम् , अतो विध्य पुत्तलिकामिति, तदा सोऽकृतकरणस्तस्य समूहस्य मध्ये धनुरेव ग्रहीतुं न शक्नोति, कथमपि अनेन गृहीतं, तेन यतो ब्रजतु ततो ब्रजत्विति मुक्तः शरः, स चक्रे आस्फाल्य भग्नः, एवं कस्यचित् एकमरकं व्यतिक्रान्तः, कस्यचिहौ, अन्येषां बाह्य एव निरेति, तदा राजाऽधृति प्रगतः-अहो अहमेतैः धर्षित इति, ततोऽमाल्येन भणित:कथमचतिं करोपि ?, राजा भणति- एतैरहं अप्रधानः कृतः, अमायो भणति-अस्ति अन्यस्तव पुत्रो मम दुहितु
दीप अनुक्रम [९५]]
SCARSCORCH
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~306~