________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०]
2
प्रत
सूत्रांक ||४६||
तुम्ह घरे आढवेऊण मुंजामि, राया भणइ-किं ते एएण!, देसं ते देमि, तो सुहं छत्तच्छायाए हत्थिखंधवरगतो , KIहिंडिहिसि, सो भणइ-किं मम एहहेण आउट्टेण ?, ताहे से दिण्णो चोल्छगो. तो पढमदिवसे रायाणो घरे जिमितो.15
तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सुसजेसु राउलेसु बत्तीसाए रायवरसहस्सेसु, तेसिं खद्धा भोइया, तत्थ य णयरीए अणेगाओ कुलकोडीओ, णगरस्स चेव सो कया अंतं काही?, ताहे गामेसु, ताहे पुणो । भारहवासस्स । अवि सो वषेज अंतं, ण य माणुसत्तणाओ भट्टो पुणो माणसत्तर्ण लहा ॥
'पासगसि चाणकस्स सुवण्णं णत्थि, ताहे केणवि उवाएण विढविजा सुवण्णं, ताहे जंतपासया कया, केई भणंति-वरदिग्णया, ततो एगो दुक्खो पुरिसो सिक्खवितो, दीणारथालं भरियं, सो भणइ-यदि ममं कोइ जिण । १ तब गृहादारभ्य भुजे, राजा भणति-किं ते एतेन ?, देश तुभ्यं ददामि, ततः सुखं छनच्छायया हविवरस्कन्धगतो हिण्डिष्यसे, स भणति-किं ममैतावताऽऽकुठून , तदा तस्मै दत्तं करभोजनं, ततः प्रथमदिवसे राज्ञो गृहे जिमितः, तेन तस्मै युगलक बत्तं धीनारश्च, एवं
स परिपाट्या सुसजेषु राजकुलेषु द्वात्रिंशति वरराजसहस्रेषु, तैरतिशयेन भोजितः, तत्र च नगर्यामनेकाः कुलकोट्यः, नगरस्यैव स कदा IN अन्तं करिष्यति', तदा प्रामेषु, तदा पुनर्भरतवर्षस्य । अपि स बजेदन्तं, न च मानुष्यासृष्टः पुनर्मानुष्यं लभते १॥ पाशका इति, चाण
क्यस्य सुवर्ण नास्ति, तदा केनाप्युपायेन अर्जनीयं सुवर्ण, तदा यत्रपाशकाः कृताः, केचिद्भणन्ति-परबत्ताः, तत एको दक्षः पुरुषः ट्र शिक्षितः, दीनारस्थालः भृतः, स भणति-यदि मां कोऽपि जयति
दीप अनुक्रम [९५]]
4-%2525-25%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~300