________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [...] / गाथा ||४६...|| नियुक्ति: [१६०]
प्रत
सूत्रांक ||४६||
उत्तराध्य. चुल्लग पासग धन्ने जूए रयणे असुमिण चक्के य । चम्म जुगे परमाणू दस दिहता मणुअलंभे ॥१६०॥ चतुरङ्गीया बृहद्वृत्तिः
हा व्याख्या-चोल्लगे' परिपाटीभोजनम् , पाशको धान्य द्यूतं रत्वं च 'समिण'त्ति खप्नः चक्रं च चर्म युगं परमा- ध्ययनम्
|णुर्दश दृष्टान्ता 'मणुयलम्भे'त्ति भावप्रधानत्वानिर्देशस्य मनुजत्वप्राप्ताविति गाथासमासार्थः ॥ १६० ॥ व्यासार्थस्तु ॥१४५॥ वृद्धसम्प्रदायादवसेयः, स चायम्
| "बभदत्तस्स एगो कप्पडितो ओल [य] ग्गतो बहुसु आवईसु अवत्यासु य सचत्य सहातो आसि, सो व रज पत्तो, बारससंबच्छरितो अहिसेतो, कप्पडिओ तत्थ अलियापि न लहइ, ततो अणेण उवातो चिंतितो-उवाहणाउ पर्वघेऊण धयवाहेहि समं पहावितो, रण्णा दिहो, उइण्णेणं अवगूहितो, अन्ने भणंति-तेण दारपाल सेवमाणेण बार-41 समे संवच्छरे राया दिहो, ताहे राया तं दट्टणं संभंतो, इमो सो बरातो मम सुहदुक्खसहायगो, एताहे करेमि वित्ति,
ताहे भणइ-किं देमिति, सोऽपि भणति-देहि करचोल्लए घरे घरे जाव सर्वमि भरहे णिढियं, ताहे पुणोऽपि हा १ ब्रह्मदत्तस्यैकः कार्पटिकोऽवलगको बहीष्वापत्सु अवस्थासु च सर्वत्र सहाय आसीत् , स च राज्यं प्राप्तः, द्वादशसांवत्सरिकोऽभिषेकः,
कार्पटिकस्तत्राश्रयणमपि न लभते, ततोऽनेनोपायश्चिन्तितः-उपानहः प्रबध्य ध्वजवाहकैः समं प्रधावितः, राज्ञा दृष्टः, अवतीर्णेनावगूढः | १४५॥ अन्ये भणन्ति-तेन द्वारपाल सेवमानेन द्वादशे वर्षे राजा दृष्टः, तदा राजा तं दृष्ट्वा संभ्रान्तः, अयं स वराकः मम सुखदुःखसहायः, अधुनार करोमि वृत्ति, तदा भणति-किं ददामीति , सोऽपि भणति-देहि करभोजनं गृहे गृहे यावत्सर्वस्मिन् भरते निष्ठितं (भवति), तदा पुनरपि
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~299