________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०]
प्रत सूत्रांक ||४६||
%
%
उत्तराध्य. तो थाल गिपहउ, तो अह अहं जिणामि तो एग दीणारं जिणामि, तस्स इच्छाए जंतं पडति अतोन तीरद जिणि, चतुरङ्गीया बृहद्धृत्तिः 18जह सो ण जिप्पइ एवं माणुसलंभोऽपि । अवि णाम सो जिप्पेज ण य माणुसाओ भट्ठो पुणो माणुसत्तणं २॥ ध्ययनम्
'धणे'त्ति जत्तियाणि भरहे धण्णाणि ताणि सवाणि पिडियाणि, एत्थ पत्थो सरिसयाण छूढो, ताणि सवाणि ॥१४६॥
अयालियाणि, तत्थेगा जुषणा थेरी सुप्पं गहाय ते विणेजा, पुणोऽवि पत्थं पूरेज्जा ?, अवि सा दिवपसाएण पूरेज, न वि माणुसत्तणं ३॥
'जूए' जहा एगोराया, तस्स सभा अट्ठोत्तरखंभसयसन्निविट्ठा, जत्थ अत्याणियं देइ, एकेको य खंभो अट्ठसयंसितो,
तस्स रण्णो पुत्तो रजकंखी चिंतेइ-थेरो राया, मारेऊणं रजं गेण्हामि, तं चामचेण णायं, तेण रण्णो सिटुं, तओ 12 १ तदा स्थालं गृहातु, अथ अहं जयामि तदा दीनारमेकं जयामि, तस्वेच्छया यवं पतति, अतो न शक्यते जेतुं, यथा स न जीयते एवं
मानुष्यलाभोऽपि । अपि नाम स जीयेत न च मानुष्याष्टः पुनर्मानुष्यम् २॥ धान्यानीति, थावन्ति भरते धान्यानि तानि सर्वाणि पिण्डितानि, अत्र प्रस्थः सर्षपाणां निक्षिप्तः, तानि सर्वाणि मिश्रितानि, तत्रैका वृद्धा स्थविरा सूर्प गृहीत्वा तानि पृथकुर्यात् , पुनरपि प्रखं पूरयेत् ?, अपि सा दिध्यप्रसादेन पूरयेत् नैव मानुभ्यम् ३ ।। द्यूतम्-यधैको राजा, तस्य सभा अष्टोत्तरस्तम्भशतसन्निविष्टा, यत्र आस्थानिकां करोति, १४६॥ | एकैकश्च स्तम्भोऽष्टशांत्रिकः, तस्य राज्ञः पुत्रो राज्यकाडी चिन्तयति-स्थविरो राजा, मारयित्वा राज्यं गृहामि, तथामात्येन ज्ञातं, तेन | राज्ञे शिष्टं, ततो
*
x
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३], मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~ 301