SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१४४] प्रत सूत्रांक ||४६|| - व्याख्या-नामाकं स्थापना द्रव्याङ्गं चैव भवति भावाङ्गम् , एतत् खलु 'अङ्गस्सा' इति प्राकृतत्वात् अङ्गस्य है निक्षेपश्चतुर्विधो भवतीति गाथासमासार्थः ॥ १४४ ॥ अत्र च नामस्थापने प्रसिद्धत्वादनाश्त्य द्रव्याजमभिधित्सुराह गंधंगमोसहंगं मजाउजसरीरजुद्धंगं । एत्तो इक्विकपि य णेगविहं होइ णायत्वं ॥१४५॥ व्याख्या-गन्धानम् ' औषधानम् , 'मजाउजंसरीरजुद्धंग'ति बिन्दोरलाक्षणिकत्वादनशब्दस्य च प्रत्येकमभिसम्बन्धात् मद्याक्रमातोद्यानं शरीराङ्गं युद्धाङ्गमिति पविधं द्रव्याङ्गम् , 'एत्तो'त्ति सुव्यत्ययादेषु-गन्धाकादिषु ६ मध्ये एकैकमपि च अनेकविधं भवति ज्ञातव्यमिति गाथाक्षरार्थः ॥ १४५ ॥ भावार्थ तु विवक्षुराचार्यों 'यथोद्देश ४ निर्देश' इति न्यायमाश्रित्य गन्धाङ्गं प्रतिपादयन्नाहजमदग्गिजडा हरेणुअ सबरनियंसणियं सपिणियं । रुक्खस्स य बाहितया मल्लियवासिय कोडी अग्घई ओसीरहरिबेराणं पलं पलं भद्ददारुणो करिसो। सयपुष्फाणं भागो भागो य तमालपत्तस्स ॥१४७॥ एयं पहाणं एवं विलेवणं एस चेव पडवासो । वासवदत्ताइ कओ उदयणमभिधारयंतीए ॥१४८॥ दीप अनुक्रम [९५]] ainatorary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~292
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy