________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१४६-१४८]
उत्तराभ्य
प्रत सूत्रांक ||४६||
CLIC
व्याख्या-तत्र 'जमदनिजटा' बालकः 'हरेणुका' प्रियङ्गुः 'शवरनिवसनकं' तमालपत्रं, 'सपिपिय'ति पिन्नि-पि- चतुरङ्गीया 18||निका ध्यामकाख्यं गन्धद्रव्यं तया सह सपिन्निक, वृक्ष्यस्य च बाझा त्वक् चातुर्जातकाचं प्रतीतैव 'मल्लियवासिय'ति अध्ययनम् वृत्तिः मल्लिका जातिस्तद्वासितमनन्तरोक्तद्रव्यजातं, चूर्णीकृतमिति गम्यते, कोटिम् 'अग्घेई'त्ति अर्हति, कोटिमूल्याइभवति,| ॥१४॥IPमहार्धतोपलक्षणं चैतत् ॥ १४६ ॥ तथा 'ओसीरं प्रसिद्धं, 'हीबेरो' वालकः, पलं पलेमनयोः, तथा 'भद्रदारो'।
७/देवदारोः कर्षः, 'सबपुष्फार्ण'ति वचनव्यत्ययात् शतपुष्पाया भागो, भागश्च तमालपत्रस्य, भाग इह पलिका
मात्रम् ॥ १४७ ॥ अस माहात्म्यमाह-एतत् स्नानमेतद्विलेपनमेष चैव पटवासः 'वासवदत्तया' चण्डप्रद्योतदुहित्रा 'कृतो' विहितः 'उदयनं' वीणावत्सराजम् 'अभिधारयन्त्या' चेतसि बहन्त्या, जनेन परचित्ताक्षेपकत्वमस्य माहा-18 म्यमुक्तमिति सूत्रार्थः ॥ १४८ ॥ औषधाङ्गमाहदुन्नि य रयणी माहिंदफलं च तिण्णि य समूसणंगाई। सरसं च कणयमूलं एसा उदगढमा गुलिआ॥ एसा उ हरइ कंडं तिमिरं अवहेडयं सिरोरोगं । तेइज्जगचाउस्थिग मूसगसप्पावरद्धं च ॥ १५०॥ ।
व्याख्या-द्वे रजन्यौ' पिण्डदारुहरिने 'माहेन्द्रफलं च' इन्द्रयवाः, त्रीणि च समूषणं-त्रिकटुकं तस्वाहानि-17 सुण्ठीपिप्पलीमरिचद्रव्याणि, 'सरसं च' आई 'कनकमूलं' बिल्वमूलमेषा 'उदकाष्टमे'त्युदकमष्टमं वखां सा तथा
दीप अनुक्रम [९५]]
AESECCALS
i+
॥१४॥
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~293