________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम
[५]
उत्तराध्य.
बृहद्वृत्तिः
॥ १४१ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) निर्युक्ति: [१४२]
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
मन्यतरद्विवक्षितम्, अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, सङ्ग्रहैककः येनैकेनापि ध्वनिना बहवः संगृह्यन्ते, यथा जातिप्राधान्ये श्रीहिरिति, पर्यायैककः शिवकादिरेककः पर्यायो, भावेककः औदधिकादिभावानामन्यतमो भाव इति गाथार्थः ॥ १४२ ॥ इत्थमविनाभाविताऽऽक्षिप्तमेककं निक्षिप्य प्रस्तुतमेव चतुष्कं निक्षेमुमाह
णामं ठवणा दविए खित्ते काले य गणण भावे य। निक्खेवो य चउण्हं गणणसंखाइ अहिगारो ॥१४३॥
व्याख्या - तत्र नामस्थापने क्षुण्णे, 'द्रव्ये' विचार्ये सचित्ताचित्तमिश्राणि द्रव्याणि चतुःसङ्ख्यतया विवक्षितानि, 'क्षेत्रे' चतुःसङ्ख्या परिच्छिन्ना आकाशप्रदेशा यत्र वा चत्वारो विचार्यन्ते, 'काले च' चत्वारः समयावलिकादयः | कालभेदाः यदा वा अमी व्याख्यायन्ते, गणनायां चत्वार एको द्वौ त्रयश्चत्वार इत्यादिगणनान्तःपातिनो भावे च चत्वारो मानुषत्वादयोऽभिधास्यमाना भावाः, एषां मध्ये केनाधिकारः १, उच्यते, गणनासङ्ख्वयाऽधिकारः, किमुक्तं | भवति ? - गणनाचतुर्भिरधिकारः, तैरेव वक्ष्यमाणानामङ्गानां गण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थः ॥ १४३ ॥ | इदानीमङ्गनिक्षेपमाह-
मंगं ठेवणंगं दबंगं चैव होइ भावंगं । एसो खल्लु अंगस्सा णिक्खेवो चउब्बिहो होइ ॥ १४४ ॥
Education intol
Forsy
चतुरङ्गीया ध्ययनम्
३
~ 291~
॥ १४१ ॥
www.r
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः