________________
आगम
(४३)
प्रत
सूत्रांक
॥४५||
दीप
अनुक्रम [९४]
उत्तराध्य.
बृहद्वृत्तिः
॥१३७॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४५||
अध्ययनं [२],
निर्युक्तिः [१३७]
| विमंस्था विमुखं कृथा यक्षमागतं, यक्षाहतको 'हु'त्ति खलु तातकोऽन्यमिदानीं 'विमार्गय' अन्वेषय तातकमिति माग|धिकार्थः ॥ १३६ ॥ पंच्छा सा धिजाइणी भणइ-
नत्रमास कुच्छीइ घालिया, पासवणे पुलिसे य मद्दिए ।
धूया मे गेहिए हडे, सलणए असलणए य मे जायए ॥ १३७ ॥
व्याख्या -नव मासान् कुक्षौ धारिता या प्रश्रवणं पुरीषं च मर्दितं यस्या इति गम्यते, 'धूयति दुहिता च, गम्यमानत्वात्तया, 'मे' मम 'गेहको' भर्त्ता 'हृतः' चौरितोऽतो हेतोः, शरणकमशरणकम्, अपकारित्वान्मे जातमिति मागधिकार्थः ॥ १३७ ॥ अहंवा एगेण धिजाइएण तठायं खणावियं, तत्थेव पालीए देसे देउलमारामो कतो, तत्थ तेण जन्नो पवत्तिओ, छगलका जत्थ मारिजंति । अन्नया कयाइ सो विजाइतो मरिऊण छगलको चेवायाओ, सो य धित्तूण अप्पणिजेहिं पुत्तेहिं तस्स चैव तलाए जन्ने मारिउं णिज्जति, सो य जाईस्सरो णिजमाणो अप्पणिज्जियाए
Education intimational
११ पश्चात् सा धिग्जातीया भणति । २ अथवैकेन धिरजातीयेन तटाकं स्वानितं, तत्रैव पाल्यां देशे देवकुलमारामः (च) कृतः, तत्र तेन यक्षः प्रवर्त्तितः, अजा यत्र मार्यन्ते । अन्यदा कदाचित् स धिग्जातीयो मृत्वा छगलकश्चैवायातः, स च गृहीत्वाऽऽत्मीयैः पुत्रैः तस्यैव तटाके यज्ञे मारयितुं नीयते स च जातिस्मरो नीयमान आत्मीयया
For Parts Only
परीपहाध्ययनम्
२
~284~
॥१३७॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः