________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||४५|| नियुक्ति: [१३८]
प्रत
सूत्रांक ||४५||
मासाए खुषुयइ अप्पणा चेव सोयमाणो, जहा मम चेव मए पवत्तियं, एवं सो वेवमाणो साहुणा अतिसयणाणिणा एगेण दीसति, तेण भणियं
सयमेव य लुक्ख लोविया, अप्पणिआ य वियड्डि खाणिया।
ओवाइयलद्धओ य सि, किं छेला ! वेवेति वाससी ? ॥ १३८ ॥ ध्याख्या-खयमेव च-आत्मनैव च 'रुक्ख'त्ति सुब्लोपादृक्षा रोपिताः, भवतेति गम्यते, आत्मीया च 'वियहित्ति देशीवचनतः तडागिका खानिता, याचितस्य-प्रार्थितस्य प्राप्तरुपरि देवेभ्यो देयमुपयाचितं तेनैव लब्धः-अवसरः ते दुरापत्वेनोपयाचितलब्धः स एवोपयाचितलब्धकोऽसि त्वमिति, किं छगलक ! 'वेवेति वाससि ?-आरससीति ।
मागधिकार्थः॥१३८॥ततो सो छगलको तेण पढिएणं तुण्हिक्को ठिओ, तेण घिजाइएण चिंतियं-किंपि पवइयगेण पढियं, तेण एस तुहिको ठिओ, तओ सो तवस्सि भणति-किं भगवं! एस छगलको तुम्भेहिं पढियमेत्ते चेव तुहिको
१ भाषया बुवुत्करोति आत्मनैव शोचन , यथा ममैव मया प्रवर्तितम् , एवं स वेपमानः साधुना अतिशयज्ञानिना एकेन दृश्यते, तेन भणितं-- २ ततः स छगलकस्तेन पठिवेन तूष्णीकः स्थितः, तेन घिग्जातीयेन चिन्तितं-किमपि प्रत्रजितकेन पठितं, तेनैष तूष्णीकः स्थितः, ततः स तपस्विनं भणति-किं भगवन् ! एष छगलको युष्माभिः पठितमात्रे एव सूष्णीकः
दीप अनुक्रम [९४]]
RECO-CR
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~285