________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [१] / गाथा ||४५|| नियुक्ति: [१३५]
प्रत
सूत्रांक ||४५||
91-96
इमाए कोउएण सरावं फेडियं, नवरं पेच्छइ पियरं, ताए नायं-जं होइ तं होउ, इच्छाए भुंजामि भोए, पच्छा ताई रइकिलंताई उग्गए सूरे न पडिबुझंति, पच्छा बंभणी मागहियं भणइ-- अइरुग्गयए य सूरिए, चेइयथूभगए य वायसे। भित्तीगयए य आयवे, सहि ! सुहिओहुजणो न बुज्झइ॥
व्याख्या-अचिरोद्गतके च सूर्ये, कोऽभिप्रायः ?-प्रथमोदिते रखौ, चैत्यस्तूपगते च यायसे, अनेनोचे विवखतीत्साह, भित्तिगते चातपे, अनेन चोचतर इति, सखि ! सुखितोहुर्वाक्यालङ्कारे जनो'न बुध्यते' न निद्रां जहाति, अनेनात्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता रात्री न निद्रा लब्धवतीति मागधिकार्थः ॥ १३५॥ पच्छा सा तीसे धूया पडिसुणित्ता पडिभणति मागहियंतुम एव य अम्म हे! लवे,मा हु विमाणय जक्खमागयोजक्खहडए हुतायए,अन्निं दाणि विमग्ग ताययं॥ व्याख्या-त्वमेव चाम्ब !-मातः हे इत्यामत्रणे 'अलापीः उक्तवती शिक्षासमये यथा-'मा हुत्ति मैव 'विमाणय'त्ति
१ अनया कौतुकेन शरावं स्फेटितं, नवरं पश्यति वातं, तया ज्ञात-यद्भवति तद्भवतु, इच्छया भुजे भोगान , पश्चात्ती रतिक्वान्ती उगते सूर्ये (अपि) न प्रतिबुध्येते, पश्चाद् ब्राह्मणी मागधिका भणति- २ पश्चात्तस्याः सा दुहिता प्रतिभुत्य प्रतिभणति मागधिकाम्
+
दीप अनुक्रम [९४]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~283