________________
आगम
(४३)
प्रत
सूत्रांक
॥४५||
दीप
अनुक्रम [९४]
उत्तराध्य.
बृहद्वृत्तिः
॥१३६॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४५ ||
अध्ययनं [२],
निर्युक्तिः [१३४]
जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ । दिसं भयह नायरिया !, जायं० ॥ १३४ ॥ ब्याख्या --यत्र राजा खयं चौरः खपुरं मुष्णाति, भण्डकश्च पुरोहितः, अतो दिशं भजत नागरका ! जातं शरणतो भयमिति श्लोकार्थः ॥ १३४ ॥
अहवां एगस्स धिज्जातियस्स धूया, सा य जोवणत्था, पडिरुवदंसणिज्जा, सो धिजातितो तं पासिऊण अज्झोववण्णो, तीसे करण अतीव दुब्वलीभूतो, बंभणीए पुच्छितो णिच्बंधे कए कहियं, ताए भण्णति-मा अधि करेसु, तहा करेमि जहा केणइ पओएण संपत्ती हवति, पच्छा धूयं भणइ-अम्ह पुत्रिं दारियं जक्खा भुंजंति, पच्छा वरस्स दिजइ, तो तव कालपक्खच उद्दसीए जक्खो एही, मा तं विमाणेसु मा य तत्थ तुमं उज्जोयं काहिसि, तीएवि जक्खको उहलेण दीवओ सरावेण ठवितो नीतो, सो य आगतो, सो तं परिभुंजिऊण रतिं किलंतो पासुतो,
१ अथवा एकस्य धिग्जातीयस्य दुहिता, सा च यौवनस्था, अप्रतिरूपदर्शनीया, स धिग्जातीयतां दृष्ट्वाऽभ्युपपन्नः, तस्याः कृते अतीव दुर्बलीभूतः, ब्राह्मण्या पृष्ठः-निर्बन्धे कृते कथितं तया भण्यते माऽवृति कार्षीः, तथा करिष्यामि यथा केनचित्प्रयोजनेन संपत्तिर्भविष्यति, पञ्चाद्दुहितरं भणति अस्माकं पूर्व दारिकां यक्षा मुखते, पश्चाद्वराय दीयते, ततस्त्वां कृष्णपक्षचतुर्दश्यां यक्ष एष्यति, मातं विमंस्थाः, मा च तत्र त्वमुद्योतं कार्षीः, तयाऽपि यक्षकौतूहलेन दीपः शरावेण स्थगितो नीतः स चागतः स तां परिभुज्य रात्रौ हान्तः प्रसुप्तः,
Education intemational
For P
परीषहाध्ययनम्
~282~
॥१३६॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [ ४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः