________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं -], नियुक्ति: [१२]
तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥" भावश्रुतमप्यागमनोआगमभेदतो द्विधैव, तत्राऽऽगमतस्तज्ज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्वेतान्येव प्रस्तुताध्ययनानि, आगमैकदेशत्वात् क्षायोपशमिकभाववृत्तित्वाचामीषामिति ॥ स्कन्धोऽपि नामस्थापनात्मकः प्रसिद्ध एव, द्रव्यस्कन्धः आगमततज्ज्ञोऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे , तद्यतिरिक्तो द्रुमस्कन्धादिः, भावस्कन्ध आगमतस्तज्ज्ञस्तत्रोपयुक्तः, नोआगमतः प्रक्रान्ताध्ययनसमूह इत्यलं प्रसङ्गेन ॥ प्रतिज्ञातमनुसरनामान्याह
विणयसुयं च परीसह चउरंगिजं असंचयं चेव । अकाममरणं 'नियंठि ओरॅब्भं काविलिंजं च ॥१३॥ णमिपवजे दुमपत्तयं च बहुसुर्यपुजं तहेव हरिएंसाचित्तसभूइ उसुऑरिज सभिक्खुसमाहिठीणं च॥१४॥ पावसमणिजं तह संज॑ईज मियेचारिया नियंठिज। समुद्दपौलिज रहेनेमियं केसिगोय मिजं च ॥१५॥ समिईओ जन्नईज सामायारी तहा खलंकिजं । मुक्खगैइ अप्पमाओ तव चरण पमायठाणं च ॥१६॥ कम्मप्पयडी लेसी बोद्धवे खलु णगारमग्गे य । जीवाजीवविभत्ति छत्तीसं उत्तरज्झयणा ॥ १७ ॥
******%25*5050*523
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~28~