________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं -], नियुक्ति: [११]
C4OSTS
उत्तराध्य.
बृहद्वत्तिः
॥८॥
*
T TA
चिन्तनादिशुभव्यापारः, तस्मादिदमेव भावरूपत्वात् क्षपणाहेतुत्वाद्भावक्षपणेत्युच्यते इति प्रक्रमः । प्रकृतमुपसंहर्तु-अध्ययनम् माह-एतद्' इत्युक्तपर्यायाभिधेयं भावाध्ययनं नेतव्यं' प्रापयितव्यम् 'आनुपूया' शिष्यप्रशिष्यपरम्परात्मिकायां, यद्वा-'नेतव्यं' संवेदनविषयतां प्रापणीयमानुपूर्व्या-क्रमेणेति गाथार्थः ॥ ११॥ तदित्थमुत्तराध्ययनानीति व्याख्यातम् , अधुना श्रुतस्कन्धयोनिक्षेपं प्रत्यध्ययनं नामान्य_धिकारांश्च वक्तुमवसर इति तदभिधानाय प्रतिज्ञामाहसुयखंधे निक्खेवं णामाइ चउविहं परूवेउं । णामाणि य अहिगारे अज्झयणाणं पवक्खामि ॥१२॥ । व्याख्या-श्रुतं च स्कन्धथेति समाहारद्वन्द्वस्तस्मिन् निक्षेपं नामादयश्चत्वारो विधा:-प्रकारा यस्य स तथा तं 'प्ररूप्य' प्रज्ञाप्य नामान्यधिकारांश्चाध्ययनानां प्रवक्ष्यामि इति गाथार्थः ॥१३॥ इह च श्रुतस्कन्धनिक्षेपस्थान्यत्र सुप्रपञ्चितत्वात् प्रस्तावज्ञापनायैव श्रुतस्कन्धे निक्षेपं प्ररूप्येति नियुक्तिकृतोतं, न तु प्ररूपयिष्यत इति । स्थानाशून्यार्थ किश्चिदुच्यते-तत्र श्रुतं नामस्थापनात्मकं क्षुण्णं, द्रव्यश्रुतं तु द्विविधम्-आगमनोआगमभेदात्, तत्र यस्य श्रुतमिति पदं शिक्षितादिगुणान्वितं ज्ञातं न च तत्रोपयोगः तस्य आगमतो द्रव्यश्रुतम्, 'अनुपयोगो ॥८॥ द्रव्य मिति वचनात्, नोआगमतस्तु श्रुतपदार्थज्ञशरीरं भूतभविष्यत्पर्याय, तद्वयतिरिक्तं च पुस्तकादिन्यस्तम्। अभिधीयमानं वा, भावश्रुतहेतुतया द्रव्यश्रुतं, तथा चाह-"भूतस्य भाविनो या भावस्य हि कारणं तु यलोके ।
*
*
8
%
4
wwwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~27~