________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [१] / गाथा ||४५|| नियुक्ति: [१२८]
प्रत
सूत्रांक ||४५||
वग्घस्स मए भीएणं, पावगो सरणं कओ। तेण दई ममं अंगं, जा०॥ १२८ ॥ व्याख्या-'बग्घस्स'त्ति सुव्यत्ययात् 'ब्यामात् ' पुण्डरीकात् मया भीतेन 'पावकः' अग्भिः शरणीकृतः, तेनाझं- शरीरं मम दग्धं, जातं शरणतो भयमिति श्लोकार्थः ॥ १२८॥ तस्संवि तहेव गिण्हइ। एस तेउकाओ, इयार्णिक ६ वाउकाओ चउत्यो, तहेव अक्खाणयं कहेति-जहा एगो जुवाणो घणनिचियसरीरो, सो पच्छा वाएहिं गहितो,
अन्नेण भण्णतिलंघणपवणसमत्थो पुवं होऊण संपई कीस ? दंडयगहियग्गहत्थो वयंस! को नामओवाही ? ॥१२९॥ __व्याख्या-लचनम्-उतमुत्य गमनं प्लवनं-धावन तत्समर्थः पूर्व भूत्वा साम्प्रतं 'कीस'त्ति कस्मात् 'दण्डयगहि
यग्गहत्योति प्राकृतत्वात् गृहीतदण्डाग्रहस्तो, गच्छसीति गम्यते, तदयं ते वयस्य ! किनामको व्याधिरिति दगाथार्थः ॥ १२९॥ स प्राह
जिट्ठासाढेसु मासेसु, जो सुहो वाइ मारुओ। तेण मे भज्जए अंगं, जा० ॥ १३०॥ है। १ तस्यापि तथैव गृह्णाति । एष तेजस्कायः, इदानी वायुकायश्चतुर्थः, तथैव आख्यानकं कथयति-यथैको युवा धननिचितशरीरः,
स पश्चाद्वातेन गृहीतः, अन्येन भण्यते
CACACASSACSALA
दीप अनुक्रम [९४]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~279