________________
आगम
(४३)
प्रत
सूत्रांक
॥४५||
दीप
अनुक्रम
[४]
उत्तराध्य.
बृहद्वृत्तिः
॥१३४॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४५||
अध्ययनं [२],
निर्युक्ति: [ १२५]
भद्रं ते, 'लप' ब्रूहि 'ता' इति तावद्यावदद्यापि दूरं न नीयस इति भावः, 'किञ्चित्' अत्यल्पं 'सुभाषितं' सूक्तमिति श्लोकार्थः ॥ १२५ ॥ सोऽवादीत्
जेण रोहति बीयाणि, जेण जीयंति कासया । तस्स मज्झे विवज्जामि, जा० ॥ १२६ ॥
व्याख्या- 'येन' जलेन 'रोहन्ति' प्रादुर्भवन्ति बीजानि येन 'जीवन्ति' प्राणधारणं कुर्वन्ति 'कर्षकाः' कृषीवलाः तस्य मध्ये 'विवज्जामि'त्ति विपद्ये म्रिये, जातं शरणतो भयमिति श्लोकार्थः ॥ १२६ ॥ तैस्सवि तहेव गिण्हति । एस आउक्कातो गतो, इयाणिं तेडक्कातो तइतो, तहेब अक्खाणयं कहेइ एगस्स तावसस्स अग्गिणा उडओ दहो, पच्छा सो भणति
जमहं दिया य राओ य, तप्पेमि महुसप्पिसा । तेण मे उडओ दडो, जा० ॥ १२७ ॥ व्याख्या - यमहं दिवा च रात्रौ च 'तर्पयामि' प्रीणयामि मधुसर्पिषा, तेनार्थादशिना मे 'ओटजः' तापसाश्रमो दग्धो, जातं शरणतो भयमिति श्लोकार्थः ॥ १२७ ॥ अथवा
१ तस्यापि तथैव गृह्णाति । एषोऽकायो गतः, इदानीं तेजस्कायस्तृतीयः, तथैव आख्यानकं कथयति एकस्य तापसस्य अमिना उटजी दुग्धः, पश्चात् स भणति
Education Intimation
Forest
परीपहाध्ययनम्
२
~278~
॥ १३४॥
www.pinbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः