________________
आगम
(४३)
प्रत
सूत्रांक
||४५ ||
दीप
अनुक्रम [४]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४५ || निर्युक्तिः [१२४]
अध्ययनं [२],
जेण भिक्खं बलिं देमि, जेण पोसेमि नायए । सा मे मही अक्कमइ, जायं सरणओ भयं ॥ १२४ ॥
व्याख्या – 'जेण 'त्ति प्राकृतशैल्या यया भिक्षां बलिं ददामि यथाक्रमं भिक्षुदेवेभ्य इति गम्यते, 'जेण'ति यया पोषयामि 'नायए' ति ज्ञातीन्, सा 'मे'त्ति मां मही 'आक्रामति' अवष्टनाति 'जातम्' उत्पन्नं, शरणतो भयम् इति श्लोकार्थः ॥ १२४ ॥ अथमिहोपनयः - चौरभयादहं भवन्तं शरणमागतः त्वं च एवं विलुम्पसि, ततो ममापि जातं शरणतो भयम्, एवमुत्तरत्राप्युपनया भावनीयाः, तेणं भण्णइ अइपंडियवाइतोऽसित्ति घेतूण आभरणगाणि पडिगहे छूढाणि । गओ पुढविकारतो, इयाणि आउकाओ बीओ, सोऽवि अक्खाणयं कहेइ जहा एगो तालायरो कहाकहओ पाडलओ णाम, सो अन्नया गंगं उत्तरंतो उवरि बुट्टोदएण हीरति, तं पासिऊण जणो भगह
बहुस्सुयं चित्तकहं, गंगा वहइ पाडलं । वुज्झमाणग ! भदं ते, लव ता किंचि सुहासियं ॥ १२५ ॥ व्याख्या -'बहुश्रुतं' बहुविद्यं 'चित्रकथं' नानाकथाकथकं गङ्गा वहति 'पाडलं' पाटलनामकम्, उखमानक ! १ तेन भण्यते--अतिपण्डितबादिकोऽसीति गृहीत्वाऽऽभरणानि प्रतिग्रहे क्षिप्तानि । गतः पृथ्वीकायिकः, इदानीमप्कायो द्वितीयः, | सोऽप्याख्यानकं कथयति - यथैकस्तालाचरः कथाकथकः पाटलो नाम, सोऽन्यदा गङ्गामुत्तरन् उपरि पृष्टोदकेन हियते, तं दृष्ट्वा जनो भणति
Education intimation
For Parts at Use Only
www
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~277~