________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४५|| नियुक्ति: [१२३]
*
प्रत सूत्रांक ||४५||
*
उत्तराध्य. गांतो आगंतूण मम दरिसणं देज्जासु, ण य सो आगतो बक्खित्तचित्तत्तणओ, पच्छा सो चिंतेइ-सुबहुं कालं किलि- परीषहा
होऽई, सलिंगणं चेच ओहावइ, पच्छा तेण सीसेण देवलोगगएण आभोईतो, पेच्छइ-ओहायेंत, पच्छा तेण तस्स बृहद्वृत्तिः
|पहे गामो विउचितो णडपेच्छा य,सो तत्थ छम्मासे पेक्खंतो अच्छितो, ण छुहं ण तण्डं कालं या दिवप्पभावेण || २ ॥१३॥ एति, पच्छा तं संहरिउं गामस्स बर्हि विजणे उजाणे छद्दारए सवालंकारविभूसिए विउचति संजमपरिक्खत्थं,
दिट्टा तेण ते, गिण्हामि एसिमाहरणगाणि, बरं सुहं जीवंतोत्ति, सो एग पुढविदारय भणइ-आणेहि आभरणगाणि, सो भणइ-भगवं! एग ताव मे अक्खाणयं सुणेहि, तओ पच्छा गिहिज्जासि, भणइ-मुणेमि, सो भणइ-एगो कुंभकारो, सो मट्टियं खर्णतो तडीए अर्कतो, सो भणइ
१० कादागत्य मह्यं दर्शनं दद्याः, न च स आगतो ब्याक्षिप्तचित्तत्वात् , पश्चात्स चिन्तयति-सुबहुकालं क्लिष्टोऽहं, स्खलिङ्गेनैवावधावति, पश्चात्तेन शिष्येण देवलोकगतेनाभोगितः, पश्यति-अवधावन्तं, पश्चात्तेन तस्य पथि प्रामो विकुर्षितः नटप्रेक्षणकं च, स तत्र पग्नासान प्रेक्षमाणः स्थितः, न क्षुध न तृष्णां कालं वा दिव्यप्रभावेण वेदयति, पश्चात्तन् संहत्य प्रामाहिर्विजने उद्याने षड् दारफान
| |१३३॥ सर्वालङ्कारविभूषितान विकुर्वति संयमपरीक्षार्थ, दृष्टास्तेन ते, गृह्णाम्येषामाभरणानि, वरं सुखं जीवन्निति, स एकं पृथ्वीदारक भणति-आनय *
आभरणानि, स भणति-भगवन् ! एकं तावन्ममाख्यानक शृणु, ततः पश्चात् गृहीयाः, भणति-शृणोमि, स भणति-एकः कुम्भकारः, दस मृत्तिका खनन तथ्याऽऽक्रान्तः, स भणति-:
*
दीप अनुक्रम [९४]]
JABERatinintamathone
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~276