________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||४५|| नियुक्ति: [१२२]
2%
%
%
प्रत
सूत्रांक ||४५||
जिनसम्भवादित्थमुक्तं, विदेहादिक्षेत्रान्तरापेक्षया वेति भावनीयं, 'अदुवे ति अथवा, अपिः भिन्नक्रमो 'भविस्सइ'त्ति वचनव्यत्ययाद्भविष्यन्ति, जिना इत्यपि 'भूषा' अलीकं, 'ते' जिनास्तित्ववादिनः, 'एवम्' अनन्तरोक्तन्यायेन 'आहंसुत्ति आहुः ब्रुवत इति भिक्षुर्न चिन्तयेत् , जिनस्य सर्वाधिक्षेपप्रतिक्षेपादिषु प्रमाणोपपन्नतया प्रतिपादनात् तदुपदेश
मूलत्वाच सकलैहिकामुष्मिकव्यवहाराणामिति सूत्रार्थः ॥४५॥ इदानी शिष्यागमनद्वारं, तत्र च 'नस्थि नृणं | परे लोए' इति सूत्रावयवसूचितमुदाहरणमाह
ओहाविउकामोऽवि य अज्जासाढो उ पणीयभूमीए । काऊण रायरूवं पच्छा सीसेण अणुसिट्टो ॥१२३॥ ___ व्याख्या-'अवधावितुकामोऽपि' उन्निष्क्रमितुकामोऽपि, चः पूरणे, आर्यापाढस्तु 'पणितभूमौ' व्यवहारभूमौ हट्टमध्य इत्यर्थः, कृत्वा राजरूपं पश्चाच्छिष्येणानुशिष्ट इति गाथाक्षरार्थः ॥ १२३॥ भावार्थस्तु वृद्धसम्प्रदायाद-18
वसेयः, स चायम्है अत्थि वच्छाभूमीए अजासाढा णामायरिया बहुस्सुया बहुसीसपरिवारा य, तत्थ गच्छे जो कालं करेइतं निजा-12
यति भत्तपचखाणाइणा, तो वहयो णिजामिया । अन्नया एगो अप्पणतो सीसो आयरतरेण भणितो-देवलो-४ | १ अस्ति वत्सभूमौ आर्याषाढा नामाचार्या बहुश्रुता बहुशिष्यपरीवाराश्च, तत्र गच्छे यः कालं करोति तं निर्यामयन्ति भक्तप्रत्याख्याना|दिना, ततो बहवो नियामिताः । अन्यदा एक आत्मीयः शिष्य आदरतरेण भणित:-देवलो
दीप अनुक्रम [९४]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~275