________________
आगम
(४३)
प्रत
सूत्रांक
॥४५||
दीप
अनुक्रम [९४]
उत्तराध्य.
बृहद्वृत्तिः
।। १३५ ।।
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४५|| निर्युक्ति: [१३०]
अध्ययनं [२],
व्याख्या -- ज्येष्ठा पाढयोर्मासयोर्यः शुभ्रंशैत्यादिगुणान्वितत्वेन शोभनो याति 'मारुतो' वायुः, तेन ( मे मम ) भज्यतेऽङ्ग, तस्य मेघोन्नतिसम्भवत्वेन वातप्रकोपादिति भावः एवं च जातं शरणतो भयं घर्म्मार्द्दितानां हि शरणमयमिति श्लोकार्थः ॥ १३० ॥ अथवा
जेण जीवंति सत्ताणि, निरोहंमि अनंतए । तेण मे भजए अंगं, जायं० ॥ १३१ ॥ व्याख्या- 'जेण' इत्यादि, येन वातेन जीवन्ति सत्त्वानि 'निरोधे' प्रक्रमाद्वातस्य 'अनन्त' अपरिमिते, तेन मे भज्यतेऽङ्गं जातं शरणतो भयमिति श्लोकार्थः ॥ १३१ ॥ तस्संवि तहेव गिण्हइ । एस चाउक्काओ गतो, इयाणिं वणस्सइकाइतो पंचमो तहेव अक्खाणं कहेति, जहा एगंमि रुक्खे केसिंपि सउणाण आवासो, तहियं पिलगाणि जायाणि, पच्छा रुक्खन्भासाओ वल्ली उट्टिया, रुक्खं वेदंती उवरिं विलग्गा, बेल्लीअणुसारेण सध्पेण विलग्गिऊण ते पिलगा खइया, पच्छा सेसगा भणन्ति
जाव बुच्छं सुहं बुच्छं, पादवे निरुवद्दवे । मूलाउ उट्टिया वल्ली, जा० ॥ १३२ ॥
१ तस्यापि तथैव गृह्णाति । एष वायुकायो गतः, इदानीं वनस्पतिकायिकः पश्चमः, तथैवाख्यानं कथयति-यथा एकस्मिन् वृक्षे केषाचिदपि शकुनानामावासः, तत्रापत्यानि जातानि पश्चात् वृक्षाभ्यासात् वही उत्थिता, वृक्षं येष्टयन्ती उपरि विलग्ना, वायनुसारेण सर्पेण विलग्य तान्यपत्यानि खादितानि पश्चात् शेषा भणन्ति
Education intimation
For Party
परीपहा
ध्ययनम्
२
~280~
॥१३५॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः