________________
आगम
(४३)
प्रत
सूत्रांक
||36||
दीप
अनुक्रम [६]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||३७|| निर्युक्तिः [११७]
अध्ययनं [२],
गंधो जलस्स ताण ओसहाणं गंधमभिभविडं उक्कलति, तेण सुगंधदषभाविएण चिंतियं सवं लठ्ठे साहूण जदिणाम जलं उबहिंता तो सुंदरं होतं, एवं सो तस्स ठाणस्स अणालोहयपडिकंतो कालगतो कोसंबीए नयरीए इन्भ| कुले पुत्तत्ताए आगतो, सो निविण्णकामभोगो धम्मं सोऊण पञ्चतितो, तस्स तं कम्ममुदिन्नं, दुरभिगंधो जातो, तओ जतो जतो वच्चति तज तओ उड्डाहो, पच्छा साहूहिं भणितो- तुमं मा णिग्गच्छ उड्डाहो, पडिस्सए अच्छाहि, | रतिं देवयाए सो काउस्सग्गं करेइ, पच्छा देवयाए सुगंधी कतो, सो जहा नाम कोपुडाण वा अन्नेसिं या विसिद्धदवाण जारिसो गंधो तारिसी गंधो जातो, पुणोऽवि उड्डाहो, पुणोऽवि देवयाराहणं, साभावियगंधो जातो। तेण
१ गन्धो जलस्य तेषामौषधानां गन्धमभिभूवोच्छति, तेन सुगन्धद्रव्यभावितेन चिन्तितं सर्व लष्टं साधूनां यदि नाम जलमुदवर्त्तिप्यन्त तदा सुन्दरमभविष्यत् एवं स तस्मात् स्थानादनालोचितप्रतिक्रान्तः कालगतः कौशाम्च्यां नगर्यामिभ्यकुले पुत्रतया आगतः, स | निर्विण्णकामभोगो धर्म श्रुत्वा प्रब्रजितः, तस्य तत्कर्मोदीर्ण, दुरभिगन्धो जातः, ततो यतो यतो व्रजति ततस्तत उड्डाहः ( अपभ्राजना ), पश्चात् साधुभिर्भणित: त्वं मा यासीः उडाहः, प्रतिश्रये तिष्ठ, रात्रौ देवतायाः स कायोत्सर्ग करोति, पश्चाद्देवतया सुगन्धीकृतः, स यथा नाम कोष्ठपुटानां वा अन्येषां वा विशिष्टद्रव्याणां यादृशो गन्धस्तादृशो गन्धो जातः पुनरप्युड्डाह, पुनरपि देवताराधनं, स्वाभाविकगन्धो जातः । तेन
Education intemational
For Fasten
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~257~