________________
आगम
(४३)
प्रत
सूत्रांक
||३८||
दीप
अनुक्रम [७]
उत्तराध्य.
बृहद्वृत्तिः
॥ १२४॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||३८||
अध्ययनं [२],
निर्युक्तिः [११७]
| गाहियासिओ जलपरीसहो । एवं शेषसाधुभिर्न करणीयम् ॥ जलोपलिप्तश्च शुचीन् सत्क्रियमाणान् पुरस्क्रियमाणांश्चापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेदतस्तत्परीषहमाह
अभिवादन अब्भुट्टाणं, सामी कुज्जा निमंतणं । जे ताई पडिसेवंति, न तेसिं पीहए मुणी ||३८| (सूत्रम्)
व्याख्या- 'अभिवादनं ' शिरोनमन चरणस्पर्शनादि पूर्वमभिवादये इत्यादिवचनं 'अभ्युत्थानं' ससम्भ्रममासनमोचनं 'स्वामी' राजादिः 'कुर्यात् ' विदधीत 'निमन्त्रणम्' अय भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्येत्यादिरूपं, 'ये' | इति स्वयूथ्याः परतीर्थिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते न तेभ्यः स्पृहयेत् -- यथा सुलब्धजन्मानोऽमी य एवमेवंविधैरभिवादनादिभिः सत्क्रियन्त इति 'मुनिः ' अनगार इति सूत्रार्थः ॥ ३८ ॥ किंच
अणुक्कसाई अप्पिच्छे, अण्णाएसि अलोलुए। रसेसु नाणुगिज्झिज्जा, नाणुतप्पिज्ज पण्णवं ॥३९॥ (सूत्रम्) व्याख्या - उत्कण्ठितः सत्कारादिषु शेत इत्येवं शील उत्कशायी न तथा अनुत्कशायी, यद्वा प्राकृतत्वादणुकपायी सर्वधनादित्वादिनि, कोऽर्थः १-न सत्कारादिकमकुर्वते कुप्यति, तत्सम्पत्तौ वा नाहङ्कारवान् भवति, यत १ नाध्यासितो जलपरीषहः ।
Education intimatio
For Funny
परीषहा
ध्ययनम्
~258~
२
॥ १२४॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः