________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [२], मूलं [१] / गाथा ||३७|| _ नियुक्ति: [११७]
प्रत सूत्रांक
||३७||
उत्तराध्य. गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा न तदपनयनाय लानादि कुर्यात् , यतः-"न शक्यं परीषहा
निर्मलीकर्तु, गात्रं खानशतैरपि । अश्रान्तमेव श्रोतोभिरुहिरनवभिर्मलम् ॥१॥" पठ्यते च-बेइंतो निजरापे-४ बृहद्वृत्तिः
हित्ति वेदयमानः-सहमानः, शेषं प्राग्वद्, अत्र केचिच्चतुर्थपादमधीयते, 'जलं काए पा उबटे ति अत्रोद्वर्त्तनग्रहण॥१२३॥ मुद्वर्तयेदपि न, किं पुनः लायात् ?, यद्वा-वेइजत्ति विद्यात्-जानीयाद्धर्ममाचारम्, अर्थाद्यतीनां, ज्ञात्वा च । हज्ञानस फलं विरतिरिति जलं कायेन धारयेत् , तथा 'वेयंतो'त्ति विदन्-जानानोऽन्यत्तथैवेति सूत्रार्थः ॥ ३७॥
अत्र 'मलधारिणो'त्ति द्वारमनुसरन् ‘सायं णो परिदेवए' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह
चंपाएँ सुनंदो नाम सावओ जल्लधारणदुगुंछी । कोसंबीइ दुगंधी उप्पण्णो तस्स सादित्वं ।। ११७॥ KI व्याख्या-चंपायां सुनन्दो नाम श्रावको जलधारणजुगुप्सी कौशाम्च्यां दुर्गन्धिरुत्पन्नः, तस्य सादिव्यं-सदेवत्वदामित्यक्षरार्थः ॥ ११८ ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्
चंपाए नयरीए सुनन्दो नाम वाणियगो साबगो, अवण्णाए चेव जो जं मग्गेइ साहू तस्स तं चेव देह ओसहभे४॥ सज्जाइयं सत्तुगाइयं च, सबभडिओ सो, तस्स अन्नया गिम्हे सुसाहूणो जलपरिदिद्धंगा आवर्ण आगया, तेर्सि
॥१२३॥ १ चम्पायां नगर्या सुनन्दो नाम वणिक पावकः, अवज्ञयैव यो यन्मार्गयति साधुस्तस्मै तदेव ददाति औषधभैषज्यादिकं सक्तुकादिक च, सर्वभाण्डिकः सः, तस्थान्यदा ग्रीष्मे सुसाधबो जलपरिदिग्धाना आपणमागताः, तेषां
दीप अनुक्रम [८६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: अत्र सूत्रान्ते यत् ||११८||” मुद्रितं तत् मुद्रणदोषः, अत्र ||११७|| एव वर्तते
~256