________________
आगम
(४३)
प्रत
सूत्रांक
||33||
दीप अनुक्रम [८२]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||३३|| निर्युक्ति: [११५]
अध्ययनं [२],
तहिं तस्स भगिणी हयसन्तुस्स रण्णो महिला, तस्स साहुस्स अरसिया, ततो तीए भिक्खाए सह ओसई दिन्नं, सो य अहिगरणंति मत्तं पञ्चखाति । तेण य कुमारचे सियालाणं सद्दं सोऊण पुच्छिया ओलग्गिया केसिं एस सदो सुचतिं १, ते भति-एए सियाला अडविवासिणो, तेण भण्णति एए बंधिऊण मम आणेह, तेहिं सियालो बंधिऊण आणितो, सो तं हणइ, सो हम्मतो खिंखिएइ, ततो सो रतिं विंदर, सो सियालो हम्मतो मतो, अकामणिजराए वाणमंतरो जाओ, तेण वाणमंतरेण सो भत्तपञ्चक्खातो दिट्ठो, ओहिणा आभोइओ, इमो सोत्ति आगंतूण सपिलियं सियालिं विरचिऊण खिंखियंतो खाद, राया तं साधुं मत्पचक्याययंतिकाउं रक्खावेति पुरिसेहिंति, मा कोइ से उवसग्गं करिस्सइत्ति, जाव ते पुरिसा तं थाणं ऐति ताव तीए सीआलीए खइतो, जाहे ते पुरिसा
१ तत्र तस्य भगिनी हतशत्रो राज्ञो महिला, तस्य साधोरर्शासि, ततस्तया भिक्षया सहीषधं दत्तं स चाधिकरणमित्ति भक्तं प्रत्याख्याति तेन च कुमारत्वे शृगालानां शं श्रुत्वा पृष्टा अवलगकाः केषामेष शब्दः श्रूयते ?, ते भणन्ति एते शृगाला अटवीवासिनः, तेन भण्यतेएतान् बद्धा मम (पार्श्वे ) आनयत, तैः शृगालो बढाऽऽनीतः स तं हन्ति, स हन्यमानः सिद्धिङ्करोति, ततः स रतिं विन्दति, स शृगालो हन्यमानो मृतः, अकामनिर्जरया व्यन्तरो जात:, तेन व्यन्तरेण स प्रत्याख्यातभक्तो दृष्टः, अवधिनाऽऽभोगितः, अयं स इत्यागल्य सबालकां शृगाली विकुर्व्य (विरच्य खिद्धिदुर्वन् खादति, राजा साधुं प्रत्याख्यात इतिकृत्वा रक्षयति पुरुषैः, मा कचित्तत्रोपसर्ग करिष्यतीति (कार्षीदिति ), यावत्ते पुरुषास्तत् स्थानमायान्ति तावत्तया शृगास्या खादितः, यदा ते पुरुषाः
For Party
www.incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 251~