________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||३४||
नियुक्ति: [११५...]
उत्तराध्य. बृहद्धृत्तिः ॥१२॥
प्रत सूत्रांक
||३४||
ओस्सरिआ ताहे सई करेंती खाति, जाहे आगया ताहे न दीसति, सोऽपि उवसग्गं सम्म सहति खमति, एवं परीपहाअहियासेयव्वं ॥ रोगपीडितस्य शयनादिषु दुःसहतर(तृणस्पर्श इत्येतदनन्तरं तत्परीपहमाह
ध्ययनम् अचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, हुजा गायविराहणा ॥३४॥(सूत्रम्)
व्याख्या- अचेलकस्य रूक्षस्य संयतस्य तपखिन इति प्राग्बत् , तरन्तीति तृणानि-दर्भादीनि तेषु शयानस्योपलक्षणत्वात् आसीनस्य वा भवेत् गात्रस्य-शरीरस्य विराधना-विदारणा गात्रविराधना, अचेलकत्वादीनि तु तप-12 खिविशेषणानि मा भूत्सचेलस्य तृणस्पर्शासम्भवेनारूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेनासंयतस्य च शुपिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असम्भव इति ॥ ३४ ॥ ततः किमित्याहआयवस्स निवाएणं, तिदुला हवइ वेयणा। एयं णच्चा न सेवंति, तंतुजं तणतजिया ॥३५॥(सूत्रम्)
व्याख्या-'आतपस्य' धर्मस्य नितरां पातो निपातस्तेन 'तिउल' ति सूत्रत्वात्तौदिका, यद्वा श्रीन्-प्रस्तावात् मनोवाकायान् विभाषितण्यन्तत्वात् चुरादीनां दोलतीव स्वरूपचलनेन त्रिदुला, पाठान्तरस्तु-अतुला विपुला वा M ॥१२॥ भवति वेदना, एवं च किमित्याह-'एतद्' अनन्तरोकं पाठान्तरतः 'एवं' ज्ञात्वा 'न सेवन्ते' न भजन्ते, आस्तर१ अपसूतास्तदा शब्दं कुर्वती खादति, यदा आगताः तदा न दृश्यते, सोऽप्युपसर्ग सम्यक् सहते क्षमते, एवमध्यासितव्यम् ।
दीप अनुक्रम [८३]
461
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~252