________________
आगम
(४३)
प्रत
सूत्रांक
||33||
दीप
अनुक्रम
[८२]
उत्तराध्य.
बृहद्वृत्तिः
॥१२०॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||३३|| निर्युक्तिः [११५]
अध्ययनं [२],
भावः - यस्मात्करणादिभिः सावयपरिहार एव श्रामण्यं, सावद्या च प्रायश्चिकित्सा, ततस्तां नाभिनन्देद्, एतदप्यौ उत्सर्गिकम्, अपवादतस्तु सावद्याऽप्येषामियमनुमतैव यदुक्तम्- "काहं अछित्तिं अदुवा अहीहं, तवोविहाणेण य | उज्जमिस्सं । गणं व णीतीइ वि सारविस्सं, सालंयसेवी समुबेति मोक्खं ॥ १ ॥” इति सूत्रार्थः ॥ ३३ ॥ इदानीं भिक्षेति द्वारं, तत्र च 'तिगिच्छं णाहिणंदिजा' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह
महुराइ कालवेसिय जंबु अहिउत्थ मुग्गसेलपुरं । राया पडिसेहेइ जंबुयरुवेण उवसग्गं ॥ ११५ ॥
व्याख्या - मथुरायां कालबेसिको जम्बुकोऽभ्युषितो मुझसेलं पुरं राजा प्रतिषेधयति जम्बुकरूपेण उपसर्गमिति गाथाक्षरार्थः । भावार्थस्तु सम्प्रदायावगम्यः, स चायम्
मंडराए जियसारण्णा काला नाम वेसाऽपडिरूवंति काउं ओरोहे छूढा, तीसे पुतो कालाए कालबेसिओ कुमारो, सो तहारूवाणं थेराणं अंतिए धम्मं सोऊण पञ्चतितो, एगलविहारपडिमं पडिवण्णो, गतो मुग्गसेलपुरं,
१ करिष्याम्यच्छित्तिमथवाऽभ्येष्ये तपोवि (पउप) धानेषु चोयंस्यामि गणं वा नीत्या अपि सारयिष्यामि, सालम्यसेवी समुपैति मोक्षम् ( शुद्धिम् ) ॥ १ ॥ २ मथुरायां जितशत्रुणा राज्ञा कालानानी वेश्याऽप्रतिरूपेतिकृत्वाऽवरोपे क्षिप्ता, तस्याः पुत्रः कालायाः कालवेशिकः कुमारः, स तथारूपाणां स्थविराणामन्तिके प्रत्रजितः, एकाकिविहारप्रतिमां प्रतिपन्नः, गतो मुद्रशैलपुरं,
uttarattond
For Parent
परीपहाध्ययनम्
~250~
२
॥१२०॥
www.incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः