________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [१] / गाथा ||३२|| __ नियुक्ति: [११४]
68-54--05
प्रत सूत्रांक ||३२||
स्फोटपृष्ठग्रहाधनुभयरूपया दुःखेनातः-पीडितः क्रियते स्म दुःखार्तितः, एवंविधोऽपि 'अदीनः' अविलवः 'स्थापहायेत् ' दुःखार्तितत्वेन चलन्ती स्थिरीकुर्यात् 'प्रज्ञां' खकर्मफलमेयैतदिति तत्त्वधियं, 'स्पृष्ट' इत्यपेलप्तनिर्दिष्टत्वात् ।
व्याप्तोऽपि राजमन्दादिभिः, यद्वा पुष्ट इव पुष्टोव्याधिभिरविक्लवतया 'तत्रेति' प्रज्ञास्थापने सति रोगोत्पाते वा अध्यासीत' अधिसहेत, प्रक्रमाद्रोगजनितदुःखमिति सूत्रार्थः ॥ ३२ ॥ यादेतत्-चिकित्सया किं न तदपनोदः क्रियते ? इत्याहतेगिच्छं नाभिनंदिजा, संचिक्खऽत्तगबेसए। एयं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥३३॥(सूत्रम्)
व्याख्या-'चिकित्सा' रोगप्रतिकाररूपां 'नाभिनन्देत् ' नानुमन्येत, अनुमतिनिषेधाच्च दूरापास्ते करणकारणे, ||समीक्ष्य' खकर्मफलमेवैतत् भुज्यत इति पर्यालोच्य, यद्वा 'संचिक्ख'त्ति 'अचां सन्धि लोपी बहुलमि'सेकारलोपे
संचिक्खे' समाधिना तिष्ठेत, न कूजनकरायतादि कुर्यात् , आत्मानं-चारित्रात्मानं गवेषयति-मार्गयति कथमयं मम स्थादित्यात्मगवेषकः, किमित्येवमत आह-'एतद्' अनन्तरमभिधास्थमानं 'खुति खलु, स च यस्मादर्थः, ततो यस्मादेतत् 'तस्य' श्रमणस्य 'श्रामण्यं श्रमणभावो यन्न कुन्नि कारयेत् , उपलक्षणत्वान्नानुमन्येत, प्रक्रमात् चिकित्सां, जिनकल्पिकाद्यपेक्षं चैतत् , स्थविरकल्पापेक्षया तु 'जं न कुजा' इत्यादी सावद्यमिति गम्यते, अयमत्र
RELATARA
दीप अनुक्रम [८१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~249~