________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||३१||
नियुक्ति: [११३...]
प्रत
सूत्रांक
||३१||
व्याख्या-'अद्यच' अस्मिन्नेवाहन्यहं 'न लभे' न प्राप्नोमि, 'अपिः' सम्भावने, सम्भाव्यत एतत् 'लाभः' प्राप्तिः 'ब' आगामिनि दिने 'स्याद् भवेत् , उपलक्षणं श्व इत्यन्येधुरन्यतरेधुर्वा मा वा भूदित्यनास्थामाह, य एवम्' उक्तप्रका-18 रेण 'पडिसंविक्खें ति प्रतिसमीक्षतेऽदीनमनाः अलाभमाश्रित्यालोचयति, 'अलाभः' अलाभपरीषहः तं 'न तर्ज-1& यति' नाभिभवति, अन्यथाभूतस्त्वभिभूयत इति भावः ॥ ३१ ॥ अत्र लौकिकमुदाहरणम्
वासुदेवपलदेवसबगदारुगा अस्सबहिया अडवीए नग्गोहपायवस्स अहे रतिं वासोक्गया, जामग्गहणं, दारुगस्स पढमो जामो, कोहो पिसायरूवं काऊण आगतो, दारुगं भणइ-आहारत्थीऽहं उवागओ, एए सुत्ते भक्खयामि, युद्धं वा देहि, दारुगेण भणियं-बाद, तेण सह संपलग्गो, दारुगो य तं पिसायं जहा जहा न सकेइ णिहणिउं तहा। |तहा रुस्सति, जहा जहा रस्सद तहा तहा सो कोहो बहुति, एवं सो दारुगो किच्छपाणो तं जामगं निचाहेइ, प-21 च्छा सचगं उहावेइ, सचगोऽवि तहेव पिसाएण किच्छपाणो कतो, ततिए जामे बलदेवं उहवेइ, एवं बलदेवोऽपि
१ वासुदेवबलदेवसत्यकदारुका अश्वापहृता अटल्या न्यग्रोधपादपस्वाधो रात्री वासभुपागताः, यामग्रहणं, दारुकस्य प्रथमो यामः, क्रोधः | |पिशाचरूपं कृत्वाऽऽगतः, दारुकं भणति-आहारार्थ्यहमुपागतः, एतान् सुप्रान् भक्षयामि, युद्धं वा देहि, दारुकेण भणितं-बाह, तेन सह | संप्रलग्नः, दारुकश्च तं पिशाचं यथा यथा न शक्नोति निहन्तुं तथा तथा रुष्यति, यथा यथा रुष्यति तथा तथा स क्रोधो वर्धते, एवं स दारुकः कृच्छ्रप्राणस्तयामं निर्वहति, पश्चात्सत्यकमुत्थापयति, सत्यकोऽपि तथैव पिशाचेन कृच्छ्रप्राणः कृतः, तृतीये यामे बलदेवमुत्थापयति, एवं बलदेवोऽपि
552525-25*****
20
दीप अनुक्रम [८०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~245