________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [१] / गाथा ||३१|| नियुक्ति: [११४]
बृहद्वृत्तिः
प्रत सूत्रांक
||३१||
उत्तराध्य चउत्थे जामे वासुदेवं उट्ठवेइ, वासुदेवो तेण पिसाएण सहेव भणितो, वासुदेवो भणति-मं अणिजिउं कहं मम स-II | परीपहा
हाए खाहिसि', जुद्धं लग्गं, जहा जहा जुज्झइ पिसाओ तहा तहा वासुदेवो अहो बलसंपुण्णो अयं मल्लो इति|| ध्ययनम्
हतूसए, जहा जहा तूसए तहा तहा पिसाओ परिहायति, सो तेण एवं खविओ जेण घेत्तुं उयट्टीए छूढो, पभाए ॥११॥ पस्सए ते भिन्नजाणुकोप्परे, केणंति पुठ्ठा भणति-पिसाएण, वासुदेवो भणति-स एस कोवो पिसायरूपधारी मया
पसंतयाए जितो, उयहिणीए णीणेऊण दरिसिओ । इति सूत्रार्थः ॥ सम्प्रति 'पुरे'तिद्वारं, 'पुरा' इति पूर्वस्मिन् काले कृतं कर्मेति गम्यते, तत्र च 'णाणुतप्पेज संजएत्ति' सूत्रावयवमर्थतः स्पृशनुदाहरणमाह--
किसिपारासरढंढो अलाभए होइ आहरणं ॥ ११४ ॥ व्याख्या-कृषिप्रधानः पारासरः कृषिपारासरो जन्मान्तरनाम्ना 'ढण्ढ' इति ढण्ढणकुमारः 'अलाभके' अलाभ| परीषहे भवत्याहरणमिति गाथापश्चार्धाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्
चतुर्थे यामे वासुदेवमुत्यापयति, वासुदेवस्तेन पिशाचेन तथैव भणितः, वासदेवो भणति-मामनिर्जित्य कथं भग सहायान भक्षयिष्यसि ? युद्ध लमं, यथा यथा युध्यते पिशाचसथा तथा वासुदेवः अहो बलसंपन्नोऽयं मल्ल इति तुष्यति, यथा यथा तुष्यति तथा तथा पिशाचः परि-II काहीयते, स तेनैवं अपितः वेन गृहीत्वा कट्यां (जवायां) क्षिप्तः, प्रभाते तान् भिन्नजानुकूपरान् पश्यति, केनेति पृष्टा भणन्ति-पिशाचेन, | दवासुदेवो भणति-स एप कोपः पिशाचरूपधारी मया प्रशान्ततया जितः, जवाया निष्काश्य दर्शितः ।
दीप अनुक्रम [८०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~246