________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३०|| नियुक्ति: [११३...]
प्रत
सूत्रांक
||३०||
उत्तराध्य. भिमंतस्स बहुओ जणो तस्स रूवेणावक्खित्तो ण किंचि अन्नं जाणइ, तचित्तो चेव चिट्ठद, तेण सो न हिंडड गामा
परीपहाबृहद्वृत्तिः
गरादि, जहागयपहियाहिंतो चेव भिक्खं जायतित्ति, एस जायणापरीसहो पसत्थो ॥ एवं शेषसाधुभिरपि याया- ध्ययनम्
परीपहः सोढव्यः ॥ याचाप्रवृत्तश्च कदाचिल्लाभान्तरायदोपतो न लभेतापीत्यलाभपरीषहमाह॥११७॥
परेसु गासमेसिज्जा, भोयणे परिणिट्टिए । लद्धे पिंडे आहरिज्जा, अलद्धे नाणुतप्पए ॥३०॥ (सूत्रम्) | व्याख्या-'परेषु' इति गृहस्थेषु 'पास' कवलम्, अनेन च मधुकरवृत्तिमाह, 'एपयेद्' गवेषयेत् , भुज्यत इति | भोजनम्-ओदनादि तस्मिन् 'परिनिष्ठिते' सिद्धे, मा भूत्प्रथमगमनात्तदर्थे पाकादिप्रवृत्तिः, सतच 'लब्धे' गृहिभ्यः |
प्राप्ते 'पिण्डे' आहारे 'अलब्धे वा अप्राप्ते वा नानुतप्येत संयतः, तद्यथा-अहो! ममाधन्यता यदहं न किञ्चिलमे, ६ उपलक्षणत्वालब्धे वा लब्धिमानहमिति न दृष्येत्, यद्वा लब्धेऽप्यल्पेऽनिष्टे वा सम्भवत्येवानुताप इति सूत्रार्थः॥३०॥ किमालम्बनमालम्च्य नानुतप्यतेत्साहअजेवाहण लब्भामि, अवि लाभो सुए सिया। जो एवं पडिसंविक्खे, अलाभोतं न तज्जए॥३१॥(सूत्रम्)
॥११७॥ WI १भ्राम्यतो वहुर्जनसस्य रूपेणाक्षिणः न किचिदन्यत् जानाति, तचित्तश्चैव तिष्ठति, तेन स न हिण्डते प्रामाकरादिषु, यथागतपथिकादिभ्या नाए भिक्षा याचते इति, एप याचनापरीपहः प्रशस्तः । २ अलद्धे वा नाणुतप्पेज संजए (टीका)
दीप अनुक्रम [७९]
-
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~244