________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||२७|| नियुक्ति: [१११-११३]
प्रत सूत्रांक ||२७||
उजाणं पलोएहि, आउहाणि ओलइयाणि दिवाणि, ते बंधिऊण तस्स चेव पुरोहियस्स समप्पिया, तेण सवे पुरि
सजंतेण पीलिया, तेहिं सम्मं अहियासियं, तेसिं केवलणाणं उप्पणं सिद्धा य । खंदतोऽवि पासे धरिओ, लोहियचि8/रिकाहिं भरिजंतो सबतो पच्छा जंते पीलितो णिदाणं काऊण अग्गिकुमारेसु उबवण्णो। तंपि से रयहरणं रुहिरलितं
पुरिसहत्थोत्ति काउं गिद्धेहिं पुरंदरजसाते पुरतो पाडियं, सावितदिवस अधिर्ति करेइ जहा साधू ण दीसंति, तं च णाए दिलु, पचभिन्नाओ य कंबलो, णिसिजातो छिण्णातो, ताए चेव दिण्णो, ताए नायं-जहा ते मारिया, ताए खिंसितो राया-पाव ! विणट्ठोऽसि,ताए चिंतियं-पपयामि, देवेहिं मुणिसुच्चयसगास नीया, तेणवि देवेण णगरं दहूं सजणवयं, अजवि दंडगारण्णंति भण्णइ । अरण्णस्स य वणाख्या भवति, तेन द्वारगाथायां वनमित्युक्तम् । एत्थ तेहिं साहहिं ।।
१ उद्यानं प्रलोकय, आयुधान्यवलगितानि (गोपितानि ) दृष्टानि, ते बध्वा तस्मायेव पुरोहिताय समर्पिताः, तेन सर्वे पुरुषयरेण पीलिताः, तैः सम्यगध्यासितं, तेषां केवलज्ञानमुत्पन्न सिद्धाध । स्कन्दकोऽपि पावे धृतः, रुधिरच्छटामिनियमाणः सर्वतः पश्चात् यत्रे पी
लितो निदानं कृत्वाऽमिकुमारेपूत्पन्नः । तदपि तस्य रजोहरणं रुधिरलिप्तं पुरुषहस्त इतिकृत्वा गृ]ः पुरन्दरयशसः पुरतः पातितं, साऽपि दतद्दिवसेऽधृति करोति यथा साधवो न दृश्यन्ते, तच्चानया दृष्ट, प्रत्यभिज्ञातच कम्बलः, निषद्याश्छिन्नाः, तथैव दत्तः, तया ज्ञातं यथा ते मासरिताः, तया खिसितो राजा-पाप ! विनष्टोऽसि, तथा चिन्तितं-प्रवजामि, देवैर्मुनिसुव्रतसकाशं नीता, तेनापि देवेन नगर दग्धं सजनवजम् । ४ अद्यापि दण्डकारण्यमिति भण्यते । अरण्यस्य च चनाख्या भवति । अत्र तैः साधुभि
दीप अनुक्रम
[७६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~241