________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||२८|| नियुक्ति: [१११-११३]
-
प्रत सूत्रांक
||२८||
उत्तराध्य. वहपरीसहो अहियासितो सम्मं, एवं अहियासेयचं, ण जहा खंधएण णाहियासियं ॥ परैरमिहतस्य च तथाषिधी-1 परीषहा
पधादि प्रासादि च सदोपयोगि यतेर्याचितमेव भवतीति यायापरीषहमाहबृहद्वृत्तिः
ध्ययनम् दुकरं खलु भो ! णिचं, अणगारस्स भिक्खुणो। सव से जाइयं होइ, नत्थि किंचि अजाइयं ॥२८॥ (सूत्रम्) ॥११॥
M ब्याख्या-दुःखेन क्रियत इति दुष्कर-दुरनुष्ठानं, खलुर्विशेषणे निरुपकारिण इति विशेष द्योतयति, 'भो' इसूत्यामवणे 'नियं' सर्वकालं, यावजीवमित्यर्थः, अनगारस्य भिक्षोरिति च प्राग्वत्, किं तत् दुष्करमित्याह-यत् 'स-18
म्' आहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति 'किञ्चिद्' दन्तशोधनाद्यपि अयाचितं, ततः सर्वस्यापि है वस्तुनो याचनमिति गम्यमानेन विशेष्येण दुष्करमित्यस्य सम्बन्ध इति सूत्रार्थः ॥ २८ ॥ ततश्च
गोयरग्गपविट्ठस्स, हत्थे नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥२९॥(सूत्रम्) टू व्याख्या-गोरिव चरणं गोचरो, यथाऽसौ परिचितापरिचितविशेषमपहायैव प्रवर्त्तते तथा साधुरपि भिक्षार्थ,
तस्यायं-प्रधानं यतोऽसौ एषणायुक्तो गृह्णाति न पुनगौरिख यथा कथञ्चित् , तस्मिन् प्रविष्टो गोचरायप्रविष्टः तस्य, जापाणिः' हस्तो 'नो' नैव सुखेन प्रसार्यते पिण्डादिग्रहणार्थ प्रवर्त्यत इति सप्रसारः स एव सुप्रसारकः, कथं हि नि-IN
॥११६॥ १बंधपरीषहोऽध्यासितः सम्यक, एवमध्यासितव्यं, न यथा स्कन्दकेन नाध्यासितम् ।
%*
दीप अनुक्रम [७७]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~242