________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||२७|| नियुक्ति: [१११-११३]
बृहदृत्तिः
प्रत सूत्रांक ||२७||
उत्तराध्य.
अन्नयाँ सो पालकमरुतो दूयत्ताए आगतो सावधि नयरिं, अत्थाणिमज्झे साहूणं अवपणं वयमाणो खंदएणं परीषहानिष्पिट्टपसिणयागरणो कतो, पतोसमावण्णो, तप्पभिई चेव खंदगस्स छिद्दाणि चारपुरिसेहिं मग्गावितो बिहरह, ध्ययनम्
जाव खंदगो पंचजणसएहिं कुमारोलग्गएहि सद्धिं मुणिसुव्वयसामिसगासे पधतितो, बहुसुतो जातो, ताणि चेव ॥११५॥ से पंच सयाणि सीसत्ताए अणुण्णायाणि । अन्नया खंदओ सामिमापुच्छइ-पचामि भगिणीसगासं, सामिणा भणि
आय-उवसग्गो मारणंतितो, भणइ-आराहगा विराहगा वा ?, सामिणा भणियं-सबे आराहगा तुम मोत्तुं, सो भणहै।इ-लहूं, जदि एत्तिया आराहगा, गओ कुंभकारकडं, मरुपण जहिं उज्जाणे ठिो तहि आउहाणि मियाणि, राया।
बुग्गाहिओ-जहा एस कुमारो परीसहपराइतो एएण उवाएण तुमं मारित्ता रजं गिहिहित्ति, जदि ते विपचतो[R __१ अन्यदा स पालको ब्राह्मणो दूततायै आगतः श्रावस्ती नगरीम् , आस्थानिकामध्ये साधूनामवर्ण वदन स्कन्दकेन निष्पृष्टप्रभव्याकरणः
वः, प्रद्वेषमापन्नः, तरप्रभृत्येष स्कन्दकस्य छिद्राणि चारपुरुषैर्मार्गयन विहरति, यावत्स्कन्दकः पञ्चमिर्जनशतैः कुमारावलगकैः सार्ध मुनिहै सुव्रतस्थामिसकाशे प्रबजितः, बहुक्षुतो जातः, तान्येव पञ्च शतानि तस्मै शिष्यतयाऽनुज्ञातानि । अन्यदा स्फन्दकः स्वामिनमापृच्छति
वजामि भगिनीसकाशं, स्वामिना भणितम्-उपसर्गों मारणान्तिकः, भणति-आराधका विराधका बा ?, स्वामिना भणितं सर्वे आराधकास्त्वां मुक्त्वा, स भणति-लष्टं, ययेतावन्त आराधकाः, गतः कुम्भकारकट, मरकेण यत्रोधाने स्थितः तत्रायुधानि गोपितानि, राजा | युदाहित:-यथेष कुमारः परीषहपराजित एतेनोपायेन त्वां मारयित्वा राज्यं प्रहीष्यतीति, यदि तब विप्रत्ययः
दीप अनुक्रम
॥११५॥
[७६]
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~240