________________
आगम
(४३)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम
[१]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||२२|| निर्युक्तिः [१०७]
अध्ययनं [२],
गामातो गावितो हिरियातो, तेण ओगासेण णीयातो, जाव भग्गमाणा कुढिया आगया, जाव साहू दिट्ठो, तत्थ दुबे पंथा, पच्छा ते ण जाणंति-कयरेण मग्गेण णीयातो ?, ते साहुं पुच्छंति-कयरेण मग्गेण णीयाओ ?, ताहे सो भगवं न वाहरति, तेहिं रुद्वेहिं न वाहरतित्तिकाऊण तस्स सीसे मट्टियाए पार्लि बंधिऊण चियागते अंगारे घेतूण सीसे छूढा, गया य, सो भगवं सम्मं सहइ ॥ तेन स यथा सम्यक् सोढो नैषिधिकीपरीषहः तथाऽन्यैरपि साधुभिः सहनीय इति ।। नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यां प्रति निवर्त्तेतातस्तत्परीषहमाह - उच्चावयाहिं सिजाहिं, तवस्सी भिक्खू थामवं । णाइवेलं विहणिज्जा, पावदिट्ठी विहरणइ ॥ २२॥ (सूत्रम् )
व्याख्या -- ऊर्द्ध चिता उच्चा, उपलिप्सतलाद्युपलक्षणमेतत्, यद्वा शीतातपनिवारकत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोचाः, तद्विपरीतास्त्वैवचाः, अनयोर्द्वन्द्वे उच्चावचाः, नानाप्रकारा बोच्चावचास्ताभिः 'शय्याभिः' वसतिभिः 'तपखी' प्रशस्यतपोऽन्वितो, भिक्षुः प्राग्वत्, 'स्थामवान्' शीतातपादिसहनं प्रति सामर्थ्यवान् 'नातिवेल' स्वाध्यायादिवेलातिक्रमेण 'विहन्यात्' हनेर्गतावपि वृत्तेरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत्, यद्वा 'अतिवेलाम्'
१ श्रामात् गावो हृताः, तेनावकाशेन नीताः, यावन्मार्गयमाणा हृतगवेषका आगताः, यावत्साधुर्दृष्टः, तत्र द्वौ पन्थानौ, पश्चात्ते न जानन्ति - कतरेण मार्गेण नीताः, ते साधुं पृच्छन्ति- कतरेण मार्गेण नीताः ?, तदा स भगवान् न व्याहरति, सैरुलैर्न व्याहरतीतिकृत्वा तस्य शीर्षे मृत्तिकया पार्ली बद्धा चितागतानङ्गारान् गृहीत्वा (ते) शीर्षे क्षिप्ताः, गवाञ्च स भगवान् सम्यक् सहते
Education intemational
For Patenty
www.pincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~229~