________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||२३|| नियुक्ति: [१०७]
प्रत सूत्रांक ||२३||
उत्तराध्य.
अन्यसमयातिशायिनी मर्यादा-समतारूपामुच्चा शय्यामवाप्याहो ! सभाग्योऽहं यस्येदृशी सकलसुखोत्पादिनी मम शय्येति अवचावाप्तौ वा अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादा- | ध्ययनम्
दिना 'न विहन्यात्' नोलक्येत् , किमित्येवमुपदिश्यत इत्याह-'पावदिट्ठी विहन्नइ' त्ति प्राग्वदिति सूत्रार्थः ॥ २२ ॥ ॥११॥ किं पुनः कुर्यादित्याह
पइरिक्कमुवस्सयं लहूं, कल्लाणं अदुव पावगं। किमेगरायं करिस्सइ ?, एवं तत्थहियासए ॥२३॥(सूत्रम्) 4] व्याख्या-'पइरिक' ख्यादिविरहितत्वेन विविक्तमयावाचं वा 'उपाश्रयं' वसतिं 'लब्ध्वा' प्राप्य 'कल्याण' दशोभनम् 'अदुव'त्ति अथवा 'पापं पांशूत्कराकीर्णत्वादिभिरशोभनं, किं ?, न किञ्चित् , सुखं दुःखं चेति गम्यते, एका
रात्रिर्यत्र तदेकरात्रं 'करिष्यति' विधास्यति ! कल्याणः पापको वोपाश्रय इति प्रक्रमः, कोऽभिप्रायः ?-केचित् पुरोपचितसुकृता विविधमणिकिरणोद्योतितासु महाधनसमृद्धासु महारजतरजतोपचितमित्तिषु मणिनिर्मितोरुस्तम्भासुर (तदितरे तु जीर्णविशीर्णभन्नकटकस्थूणापटलसंवृतद्वारासु तृणकचवरतुषमूषकोत्करपांशुबुसभस्मविणमूत्रावसङ्कीर्णासु
वनकुलमार्जारमूत्रप्रसेकदुर्गन्धिष्वाजन्म वसतिषु वसन्ति, मम त्वद्यैवेयमीरशी श्रोऽन्या भविष्यतीति किमत्र हर्पण | विषादेन वा ?, मया हि धर्मनिहाय विविक्तत्वमेवाश्रयस्यान्वेष्यं, किमपरेण !, 'एवमि'स्यमुना प्रकारेण 'तत्रे' ति|| कल्याणे पापके वाऽऽश्रये 'अध्यासीत' सुखं दुःखं वाऽधिसहेत, प्रतिमाकल्पिकापेक्षं चैकरात्रमिति, स्थविरकल्पिका-M.
दीप अनुक्रम [७२]
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~230