________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||२१|| नियुक्ति: [१०७]
बृहद्वृत्तिः
-
प्रत सूत्रांक ||२१||
-
उत्तराध्य. हा सुज्यन्ते-तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना क्रियन्त इत्युपसर्गाः ते 'अभिधारयेयुः' अन्तर्भावितेवार्थत्यादभिधार-1 परीपहा. येयुरिख, कोऽर्थः ?-उत्कटतयाऽत्यन्तोत्सितरिपुवत् अभिमुखीकुर्युरिब, यथते सजा वयं तत् प्रगुणीभूयाभिमुखैः
स
ध्ययनम् स्थेयमिति, यद्वा सोपस्कारत्वात् सूत्राणामुपसग्गाः सम्भवेयुः ततस्तानभिधारयेत्-किमते ममाचलितचेतसः कर्तु- २ ॥१०॥
मलमिति चिन्तयेत्, पठ्यते च-'उबसग्गभयं भये' इति सुगम, 'शङ्काभीत इति' तत्कृतापकारशकातो भीतः-12 त्रस्तो 'न गच्छेत्' न यायादुत्थाय, कोऽर्थः -तत् स्थानमपहाय अन्यदपरं आस्यते अस्मिन्निति आसन-स्थानमिति सूत्रार्थः ॥ २१ ॥ अग्निद्वारमधुना, तत्र च 'शङ्काभीतो न गच्छेजत्ति सूत्रावयवमर्थतः स्पृशन् उदाहरणमाहनिक्खंतो गयउराओ कुरुदत्तसुओ गओ य साकेयं पडिमाट्रियस्स कुडिया आगया अग्गि जालिंति १०७ 2 व्याख्या-'निष्क्रान्तः' प्रत्रजितो गजपुरात् कुरुदत्तसुतो गतश्च साकेतं प्रतिमास्थितस्य 'कुडिय' ति हतगवेषका (आगता) अग्निं शिरसि ज्यालयन्ति इति गाधाक्षरार्थः ॥ १०७ ।। भावार्थस्तु बृद्धसम्प्रदायादवसेयः, स चायम्हत्थिणाउरे णयरे कुरुदत्तसुत्तो णाम इभपुत्तो तहारूवाणं थेराणमंतिए पबतितो, सो कयाइ एगल्लविहारप-|
C ॥१०९|| डिम पडियण्णो, साएयस्स णयरस्स अदूरसामंते चरिमा ओगाढा, तत्व पडिमं ठिओ चचरे, तओ एगातो
१ हस्तिनापुरे नगरे कुरुदत्तमुतो नामेभ्यपुत्रमाथारूपाणां स्थविराणामन्ति के प्रबजितः, स कदाचित् एकाकिविहारप्रतिमा प्रतिपन्नः, साकेतस्थ नगरस्यादूरसमीपे घरमा (पौरुषी) अवगाढा, तत्रैव प्रतिमा स्थितश्चवरे, तत एकस्मात्
दीप अनुक्रम [७०]
22-%25
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~228