________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [१] / गाथा ||२०|| नियुक्ति: [१०६]
प्रत सूत्रांक
||२०||
'उगवादिभ्यो यदि'त्यत्र (पा०५-१-२) 'शुनः संप्रसारणं वा दीर्घत्व'मिति (वार्तिकं ५-१-२) वचनतो यति संप्रसारणे दीर्घत्वे च शून्यम्-उद्वसं तच तत् अगारं च शून्यागारं तस्मिन्वा, वृश्यत इति. वृक्षः तस्य मूलं-अधोभूभागो वृक्षमूलं तस्मिन्वा, 'एकः' उक्तरूपः स एवैककः, एको वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः, एकं वा कर्मसाहित्य| विगमतो मोक्षं गच्छति-तत्प्राप्तियोग्यानुष्टानप्रवृत्तेर्यातीत्येकगः, 'अकुक्कुचः' अशिष्टचेष्टारहितो 'निषीदेत् तिष्ठेत् , 'न च' नैव वित्रासयेत् 'परम्' अन्यं, किमुक्तं भवति ?-पंडिमं पडिवजिया मसाणे, णो भायए भयभेरवाई दिस्स । विविहगुणतयोरए य णिचं, ण सरीरं चाभिकंखए सभिक्खू ॥ १॥ इत्यागममनुस्मरन् श्मशानादावप्येककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं संविभीयात्, न च विकृतस्वरमुखविकारादिभिरन्येषां भयमुत्पादयेत, यद्वा 'अकु-|| कुए' त्ति अकुत्कुचः कुन्थ्वादिविराधनाभयारकर्मबन्धहेतुत्वेन कुत्सितं हस्तपादादिभिरस्पन्दमानो निपीदेत् , न च वित्रासयेत्' विक्षोभयेत् 'परम् ' उन्दूरादि, मा भूदसंयम इति सूत्रार्थः ॥२०॥ तत्र च तिष्ठतः कदाचिदुपसम्र्गोत्पत्तौ यत् कृत्यं तदाहतत्थ से चिट्ठमाणस्स, उवसग्गेऽभिधारए । संकाभीओन गच्छेज्जा. उद्वित्ता अपणमासणं ॥२१॥(सूत्रम्) व्याख्या--'तत्र' इति श्मशानादौ 'से' तस्य तिष्ठतः, पठ्यते च-'अच्छमाणस्स' त्ति आसीनस्य उप-सामीप्येन १ प्रतिमा प्रतिपद्य श्मशाने न विभेति भवभैरवाणि दृष्ट्वा । विविधगुणतपोरतश्च नित्यं न शरीरं चाभिकासने स भिक्षुः ॥ १॥
RAMESCR
दीप अनुक्रम [६९]]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~227