________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||१९|| नियुक्ति: [१०६]
प्रत सूत्रांक
||१९||
किया, मा रोवत्ति, वाणमंतरीए मुक्को, तेहिं तुटेहि पडिलाहिया जहिच्छिएणं, सो विसजितो, एयाणि कुलाणित्ति, परीषहा
आयरिया सुचिरं हिंडिऊण अंतपंतं गहाय आगया, समुद्दिट्टा, आवस्सए आलोयणाए आलोएहि, भणति-तुम्भेहिं बृहद्वृत्ति
ध्ययनम् " सम हिंडिओ मि, धाईपिंडो ते भुत्तो, भणति-अह सुहमाई पिच्छहत्ति पदुट्ठो, देवयाए अवरत्ते वासं अंधकारो या ॥१०॥ | विगुवितो, एसो हीलेइत्ति, आयरिएहि भणिओ-अतीहित्ति, सो भणइ-अंधकारोत्ति, आयरिएहिं अंगुली दाइया,[६]
सा पजलिया, आउट्टो आलोएइ, आयरियावि से णवभागे कहेंति ॥ ततश्च यथा महात्मभिरमीभिः सङ्गमस्थविरश्वर्यापरीपहोऽध्यासितः तथान्यैरपि अध्यासितव्य इति ॥ यथा चायं ग्रामादिश्वप्रतिबद्धेनाधिसह्यते एवं नैपेधिकीपरीषहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाहसुसाणे सुन्नगारे वा, रुक्खमूले य एगओ। अकुकुए निसीएज्जा, न य वित्तासए परं ॥२०॥ (सूत्रम्) I व्याख्या-शबानां शयनमस्मिन्निति श्मशानं तस्मिन्-पितृवने, (पा०५-१-२) श्वभ्यो हितमिति वाक्ये |
१ कृता-मा रोविहीति, व्यन्तर्या मुक्तः, तैस्तुष्टैः प्रतिलम्भिता यथेप्सिसेन, स विसृष्टः, एतानि कुलानीति, आचार्याः सुचिरं हिण्डित्वाऽन्तप्रान्तं गृहीत्वा आगताः, भुक्ताः, आवश्यके आलोचनायामालोचय, भणति-युष्माभिः समं हिण्डितोऽसिस, धात्रीपिण्डस्त्वया भुक्तः, भणति-अध सूक्ष्माणि प्रेक्षध्वमिति प्रद्विष्टः, देवतया अर्धरात्रे वर्षा अन्धकार च विकुर्विते, एष हीलतीति, आचार्भणितः-आयाहीति, स भणति-अन्धकारमिति, आचार्यैरङ्गुलिदर्शिता, सा प्रज्वलिता, आवृत्त आलोचयति, आचार्या अपि तस्मै नव भागान् कथयन्ति
दीप अनुक्रम [६८]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~226