________________
आगम (४३)
प्रत
सूत्रांक
||१९||
दीप
अनुक्रम
[६]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||१९|| निर्युक्ति: [१०६]
अध्ययनं [२],
तु निरवकाशैवेयमिति भाव इति सूत्रार्थः ॥ १९ ॥ अत्र च शिष्यद्वारमनुसरन् 'असमाणो घरे' इत्यादिसूत्रसूचि
तमुदाहरणमाह
कोयरे वत्थवो दत्तो सीसो अ हिंडओ तस्स । उवहरइ धाइपिंडं अंगुलिजलणा य सादिव्वं ॥ १०६ ॥
व्याख्या- 'फोलयरे' कुलयरनाम्नि नगरे वास्तव्यः, आचार्य इति शेषः, दत्तः शिष्यथ हिण्डकः तस्य उपहरति धात्री पिण्डमङ्गुलिज्वलनाच सादेव्यमिति गाथाक्षरार्थः ॥ १०६ ॥ भावार्थस्तु बृद्धसम्प्रदायादवसेयः, स चायम्कोलयरे नयरे वत्थवा सङ्गमधेरा आयरिया, दुब्भिक्खे तेहिं संजया विसजिया, तं नगरं गवभागे काऊण जंघावलपरिहीणा विहरन्ति, णगरदेवया य तेसिं फिर उवसंता, तेसिं सीसो दत्तो नामं आहिंडितो, चिरेण कालेणं उदंतवाहतो आगतो, सो तेसिं पडिस्सयं ण पविट्ठो णिययावासत्ति, भिकूखवेलाए उबग्गाहियं हिंडताणं संकिलिस्सति, कुंढो सहकुलाई ण दावेइति, तेहिं णायं, एगत्थ सिट्टिकुले रेवतियाए गहियतो दारतो, छम्मासा रोवंतस्स, आइरिएहिं चप्पुडिया
१ कोडकर नगरे वास्तव्याः संगमस्थविरा आचार्याः, दुर्भिक्षे तैः संयता विसृष्टाः, तन्नगरं नव भागान् कृत्वा परिक्षीणजङ्घाबला विहरन्ति, नगरदेवता च तेषु किलोपशान्ता तेषां शिष्यो दत्तो नामाहिण्डकः, चिरेण कालेनोदन्तवाहक आगतः, स तेषां प्रतिश्रयं न प्रविष्टो नित्यवास इति, भिक्षावेलायामीपमधिकं हिण्डमानयोः संश्यिति, कुण्टः श्राद्धकुलानि न दर्शयतीति, तैज्ञतम् एकत्र श्रेष्ठिकुले रेवतिकया गृहीतो दारकः, षण्मासा रुदतः, आचार्यैचप्पुटिका
Education intimational
For Patenty
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 225~