________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१७|| नियुक्ति: [१००-१०५]
प्रत सूत्रांक
बृहद्वृत्तिः ॥१०॥
||१७||
उत्तराध्य. 'सिद्धिः खरूपापत्ति'रिति वचनात् सिद्धि; आत्मा, ततः कथं ममासौ स्थादित्यन्येपकः आत्मगवेपको, यद्वा है। परीषहाआत्मानमेव गवेषयते इत्यात्मगवेषकः, किमुक्तं भवति ?-चित्रालङ्कारशालिनीरपि खियोऽवलोक्य तदृष्टिन्यासस्य
ध्ययनम् 14 दुष्टतावगमात् झगिति ताभ्यो गुपसंहारत आत्माऽन्वेष्टेव भवति, उक्तं हि-"चित्तभित्तिं ण णिज्झाए, नारिं
वा सुअलंकियं । भक्खरंपिव दट्टणं, दिहि पडिसमाहरे ॥१॥” इति सूत्रार्थः ॥ १७॥ सम्प्रति प्रतिमाद्वारं विवृण्यन् 'यस्यैताः परिज्ञाता' इत्यादिसूत्रसूचितं चैदंयुगीनजनदाढ्योत्पादकं दृष्टान्तमाह- . उसभपुरं रायगिहं पाडलिपुत्तस्स होइ उप्पत्ती । नंदे सगडाले थूलभद्द सिरिए वररुई य ॥ १०॥ तिण्हं अणगाराणं अभिग्गहो आसि चउण्ह मासाणं वसहीमित्तनिमित्तं को कहि वुत्थो ? निसामेह १०१ गणियाघरम्मि इको वुत्थो बीओ उ वग्धवसहीए । सप्पवसहीइ तइओ को दुकरकारओ इत्थं ? १०२ वग्यो वासप्पो वा सरीरपीडाकरा उ भइयत्वा । नाणं व दसणं वा चरितं(य) व न पच्चला भित्तुं ॥१०३॥ भयवंपिथूलभद्दो तिखे चंकम्मिओन उण छिन्नो। अग्गिसिहाए वुत्थो चाउम्मासे न उण दहो १०४ अन्नोऽवि य अणगारोभणमाणोऽहंपि थूलभद्दसमो। कंबलओ चंदणयाइ मइलिओ एगराईए ॥१०॥ १ भित्तिचित्रं न निध्यायेत् , नारी वा स्वलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रविसमाहरेत् ॥ १ ॥
दीप अनुक्रम [६६]
॥१०४॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~218~