________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१५|| नियुक्ति: [९८-९९]
प्रत सूत्रांक
||१५||
झामित्ति, तेण पडिवण्णे गतो देवो । अन्नया कतिवयदिवसेसु चइऊण तीए गम्भे उववण्णो, अकाले अंबदोहलो जाओ, स मूयगो णामगं लिहति-जइ मम गम्भं देसि ता आणेमि अंबगाणि, ताए भण्णइ-दिज्जत्ति, तेण आणिआणि अंबफलाणि, अवणीओ दोहलो, कालेण दारगो जाओ, सो तं खुड्डगं चेच होतं साहूण पाएसु पाडेइ, सो धाहातो करेति, ण य वंदति, पच्छा संतपरितंतो मूगो पवइतो, सामण्णं काऊण देवलोगं गतो, तेण ओही पउत्ता, जाव णेण सो दिट्टो, पच्छा णेण तस्स जलोयरं कयं, जेण ण सक्केति उहिउं, सबवेजेहिं पचखातो, सो । देवो डोंबरूवं काऊण घोसंतो हिंडइ-अहं वेजो सबवाही उसमेमि, सो भणइ-मझं पोट्टं सजवेहि, तेण भणियं-तुभ असज्झो वाही, यदि परं तुमं ममं चेव ओलग्गसि तो ते सिज्झामि, सो भणति-बच्चामि, तेण सज्झ
१ इति, तेन प्रतिपन्ने गतो देवः । अन्यदा कतिपयेषु दिवसेषु कयुत्वा तस्या गर्भे उत्पन्नः, अकाले आनदोहदो जातः, स मूको नामकं| लिखति-यदि मह्यं गर्भ ददासि तदानयाम्याम्रान , तया भण्यते-दास्य इति, तेनानीतान्याम्रफलानि, अपनीतो दोहवः, कालेन दारको जातः, स तं बालकमेव सन्तं साधूनां पादयोः पातयति, स धावनं करोति, न च वन्दते, पश्चात् प्रान्तपरिक्षान्तो मूकः प्रत्रजितः, आमण्यं कृत्वा देवलोकं गतः, तेनावधिः प्रयुक्तः, यावदनेन स दृष्टः, पश्चादनेन तस्प जलोदरं कृतं, येन न शाशोत्युत्था, सर्ववैद्यैः प्रत्याख्यातः, स | देवो डोम्बरूपं कृत्वा घोषयन हिण्डते-अहं वैद्यः सर्वव्याधीन उपशमयामि, स भणति-मम उदरं नीरोगय, तेन भणित-तवासाध्यो |व्याधिः, यदि परं वं मामेवावलगसि तदा तब साधवामि, स भणति-प्रजिष्यामि, सेन साथितः,
दीप अनुक्रम [६४]
दमक%E4
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~2134