________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१५||
नियुक्ति: [९८-९९]
उत्तराध्य.
प्रत सूत्रांक
||१५||
वितो, गतो तेण सद्धिं, तेण तस्स सत्यकोसगो अल्लवितो, सो ताए देवमायाए अतीव भारितो, जाच पवइया । परीषहा
एगंमि पएसे पढ़ति, विजेण भण्णाइ-जइ पचयसि तो मुयामि, सो तेण भारेण अतीव परिताविजंतो चिंतेइ-वर- ध्ययनम् बृहद्वृत्तिः
मे पवइउं, भणइ-पचयामि, पबइओ, देवे गतेणाचिरस्स उपचाओ, तेण देवेण ओहिणा पिच्छिऊण सो चेव २ ॥१०२॥ से पुणोऽवि वाही कओ, तेणेव उवाएण पुणोऽवि पवाविओ, एवं एकसिं दो तिन्नि वारा उप्पबइतो, तइया
हैवाराए गच्छइ देवोऽपि तेणेव समं, तणभारं गहाय पलित्तयं गामं पविसति, तेण भण्णइ-किं तणभारएण पलित्तं
गामं पविससि ?, तेण भण्णइ-कहं तुम कोहमाणमायालोभसंपलितं गिहिवासं पविससि', तहावि न संबुज्झइ, पच्छा दोऽवि गच्छन्ति, नवरं देवो अडवीए उप्पहेणं संपट्टितो, तेण भण्णइ-कहं एत्तो तं पंथं मोतूण पविससि ?, । १ गतसेन सार्ध, तेन तस्मिन शस्त्रकोषक: आपवितः, स तया देवमायया अतीव भारितः, यावत् प्रनजिता एकस्मिन् प्रदेशे पठन्ति, वैयेन भण्यते-यदि प्रजजसि तदा मुञ्चामि, स तेन भारेण अतीव परिताप्यमानश्चिन्तयति-वर मे प्रवजितुं, भणति-अनजामि, प्रवजितो, देवे गतेऽचिरेणोत्मत्रजितः, तेन देवेनावधिना ट्वा स एव तस्य पुनरपि व्याधिः कृतः, तेनैवोपायेन पुनरपि प्रनाजितः, एवं सकृत् द्वौ बीन बारान् उरमब्रजितः, तृतीये वारे गच्छति देवोऽपि तेनैव समं, तृणभारं गृहीत्वा प्रदीप्तं ग्राम प्रविशति, तेन भण्यते-किं तृणभारेण ॥१०२॥ प्रदीप्तं ग्राम प्रविशसि १, तेन भण्यते-कथं वं क्रोधमानमायालोमसंप्रदीप्तं गृहिवासं प्रविशसि ?, तथापि न संधुभ्यते, पश्चात् द्वावपि गच्छतः, नवरं देवोऽढल्यामुत्पथेन संप्रस्थितः, तेन भण्यते-कथमितस्त्वं पन्थानं मुक्त्वा प्रविशसि ?,
दीप अनुक्रम [६४]
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~2144