________________
आगम
(४३)
प्रत
सूत्रांक
|१५||
दीप अनुक्रम
[ ६४ ]
उत्तराध्य.
बृहद्वृत्तिः
॥१०१॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||१५|| निर्युक्ति: [९८-९९]
अध्ययनं [२],
किमहं अपणो सुन्हं अमंति बाहरिहामि पुत्तं वा तायंति, पच्छा मूयत्तणं करेइ, पच्छा महंतीभूओ साहूणं अलीगो, धम्मोऽणेण सुतो । इतो य सो विज्जाइयदेवो महाविदेहे तित्थयरं पुच्छइ - किमहं सुलहबोहिओ दुलभवोहिओत्ति ?, ततो सामिणा भणितो- दुल्लभबोहिओऽसि, पुणोऽवि पुच्छइ कत्थऽहं उपवज्जिकामो ?, भगवया भाइ - कोसंबीए मूयस्स भाया भविस्ससि, सो य मूओ पवइस्सर, सो देवो भगवंतं चंदिऊण गओ मृयगस्सगासं, तस्स सो बहुयं दवजायं दाऊण भणइ- अहं तुज्झ पिउघरे उबवज्जिस्सामि, तीसे य दोहलओ अंव एहिं भविस्सह, अभुगे पचए अंबगो सयापुष्पफलो कओ मए, तुमं ताए पुरओ णामगं लिहिजासि, जहा तुन्भं पुत्तो भविस्सद, जइ तं मम देसि तो ते आणेमि अंबफलाणित्ति, तओ ममं जायं संतं तहा करिज्जासि जहा धम्मे संबु
१ पश्चान्मूकत्वं करोति पश्चात् महद्भूतः साधूनाश्रितः, धर्मोऽनेन श्रुतः । इव स धिग्जातीयदेवो महाविदेहे तीर्थकरं पृच्छति किमहं सुलभबोधिको दुर्लभबोधिक इति ?, ततः स्वामिना भणितः – दुर्लभबोधिकोऽसि, पुनरपि पृच्छति - कुत्राहमुत्पत्तुकामो ?, भगवता भण्यतेकौशाम्त्र्यां मूकस्य भ्राता भविष्यसि, स च मूकः प्रवजिष्यति, स देवो भगवन्तं वन्दित्वा गतो मूकसकाशं, तस्मै स बहु द्रव्यजातं दरवा भणति — अहं तव पितृगृहे उत्पत्स्ये, तस्याञ्च दोहदः आम्रैर्भविष्यति, अमुकस्मिन् पर्वते आम्रः सदापुष्पफलः कृतो मया त्वं तस्याः पुरतो नामकं लिखे:, यथा तव पुत्रो भविष्यति, यदि तं मां ददासि तदा तुभ्यमानयामि आम्रफलानीति, ततो मां जावं सन्तं तथा कुर्याः यथा धर्म संभोत्स्य
Education intimational
For Fans Only
परीषहाध्ययनम्
२
~212~
॥१०१॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः