________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं २], मूलं [१] / गाथा ||१५||
नियुक्ति: [९८-९९]
प्रत सूत्रांक
||१५||
नाओ य, ततो तेण साहुणा भणितो-धिरत्थु ते रायत्तणस्स, जो तुम अपणो पुत्तभंडाणवि निग्गहं न करेसि, पच्छा राया भणइ-पसायं करेह, भणइ-जइ परं पचयंति तो णं मोक्खो, अन्नहा नत्थि, राइणा पुरोहिएण य भण्णइ-एवं होउ, पत्यंतु, पुच्छिा भणंति-पबयामो, पुवं लोओ कतो, पच्छा मुक्का, पवइया । सो य रायपुत्तो निस्संकिओ चेव धम्मं करेइ, पुरोहियपुत्तस्स पुण जाइमओ, अम्हे महाए पवाविया, एवं ते दोऽवि कालं ४ काऊण देवलोगेसु उववना । इओ य कोसंबीए नयरीए तावसो णाम सेट्ठी, सो मरिऊण नियघरे सूयरो जाओ,
जातिस्सरो, ततो तस्स चेव दिवसगे पुत्तेहिं मारितो, पच्छा तर्हि चेष घरे उरगो जाओ, तहिपि जाइस्सरो जातो, तत्थवि अंतो घरे मा खाहितित्ति मारितो, पच्छा पुणोऽवि पुत्तस्स पुत्तो जातो, तत्थवि जाई सरमाणो चिंतेइ
१-ज्ञातव, ततस्तेन साधुना भणित:-धिगस्तु तब राजत्वं, यस्त्वमात्मनः पुत्रभाण्डानामपि निग्रहं न करोषि, पश्चाद् राजा भणति-प्रसादं | कुरु, भणति-यदि परं प्रव्रजतः तदाऽनयोमोक्षः, अन्यथा नास्ति, राज्ञा पुरोहितेन च भण्यते--- एवं भवतु, प्रव्रजतां, पृष्टौ भणतः-प्रबजावः, | पूर्व लोचः कृतः, पश्चान्मुक्ती, प्रत्रजितौ । स च राजपुत्रो निश्शङ्कित एवं धर्म करोति, पुरोहितपुत्रस्य पुनर्जातिमदः, आवां बलात्मत्राजितौ, एवं तौ द्वावपि कालं कृत्वा देवलोकेपूत्पन्नौ । इतश्न कौशाम्च्यां नगर्या तापसो नाम श्रेष्ठी, स मृत्वा निजगृहे शूकरो जातः, जातिस्परः, ततस्तस्यैव दिवसे पुत्रैर्मारितः, पश्चात्तत्रैव गृहे उरगो जातः, तत्रापि जातिस्मरो जातः, तत्रापि अन्तर्गृहे मा खादीदिति मारितः, पश्चासुनरपि पुत्रस्य पुत्रो जातः, तत्रापि जाति स्मरश्चिन्तयति-कथमहमात्मनः सुषामम्बामिति ध्याहरागि, पुत्रं या सातमिति
20-%A4%A5%
82-%2523
दीप अनुक्रम [६४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~211